Comments
Loading Comment Form...
Loading Comment Form...
“Idaṃ mama ucchuvanaṃ mahantaṃ,
Nibbattati puññaphalaṃ anappakaṃ;
Taṃ dāni me na paribhogameti,
Ācikkha bhante kissa ayaṃ vipāko.
Haññāmi khajjāmi ca vāyamāmi,
Parisakkāmi paribhuñjituṃ kiñci;
Svāhaṃ chinnathāmo kapaṇo lālapāmi,
Kissa kammassa ayaṃ vipāko.
Vighāto cāhaṃ paripatāmi chamāyaṃ,
Parivattāmi vāricarova ghamme;
Rudato ca me assukā niggalanti,
Ācikkha bhante kissa ayaṃ vipāko.
Chāto kilanto ca pipāsito ca,
Santassito sātasukhaṃ na vinde;
Pucchāmi taṃ etamatthaṃ bhadante,
Kathaṃ nu ucchuparibhogaṃ labheyyan”ti.
“Pure tuvaṃ kammamakāsi attanā,
Manussabhūto purimāya jātiyā;
Ahañca taṃ etamatthaṃ vadāmi,
Sutvāna tvaṃ etamatthaṃ vijāna.
Ucchuṃ tuvaṃ khādamāno payāto,
Puriso ca te piṭṭhito anvagacchi;
So ca taṃ paccāsanto kathesi,
Tassa tuvaṃ na kiñci ālapittha.
So ca taṃ abhaṇantaṃ ayāci,
‘Dehayya ucchun’ti ca taṃ avoca;
Tassa tuvaṃ piṭṭhito ucchuṃ adāsi,
Tassetaṃ kammassa ayaṃ vipāko.
Iṅgha tvaṃ gantvāna piṭṭhito gaṇheyyāsi,
Gahetvāna taṃ khādassu yāvadatthaṃ;
Teneva tvaṃ attamano bhavissasi,
Haṭṭho cudaggo ca pamodito cā”ti.
Gantvāna so piṭṭhito aggahesi,
Gahetvāna taṃ khādi yāvadatthaṃ;
Teneva so attamano ahosi,
Haṭṭho cudaggo ca pamodito cāti.
Ucchupetavatthu pañcamaṃ.