Comments
Loading Comment Form...
Loading Comment Form...
“Purato pacchato vāpi,
aparo ce na vijjati;
Atīva phāsu bhavati,
ekassa vasato vane.
Handa eko gamissāmi,
araññaṃ buddhavaṇṇitaṃ;
Phāsu ekavihārissa,
pahitattassa bhikkhuno.
Yogi-pītikaraṃ rammaṃ,
mattakuñjarasevitaṃ;
Eko attavasī khippaṃ,
pavisissāmi kānanaṃ.
Supupphite sītavane,
sītale girikandare;
Gattāni parisiñcitvā,
caṅkamissāmi ekako.
Ekākiyo adutiyo,
ramaṇīye mahāvane;
Kadāhaṃ viharissāmi,
katakicco anāsavo.
Evaṃ me kattukāmassa,
adhippāyo samijjhatu;
Sādhayissāmahaṃyeva,
nāñño aññassa kārako.
Esa bandhāmi sannāhaṃ,
pavisissāmi kānanaṃ;
Na tato nikkhamissāmi,
appatto āsavakkhayaṃ.
Mālute upavāyante,
sīte surabhigandhike;
Avijjaṃ dālayissāmi,
nisinno nagamuddhani.
Vane kusumasañchanne,
pabbhāre nūna sītale;
Vimuttisukhena sukhito,
ramissāmi giribbaje.
Sohaṃ paripuṇṇasaṅkappo,
cando pannaraso yathā;
Sabbāsavaparikkhīṇo,
natthi dāni punabbhavo”ti.
… Ekavihāriyo thero… .