3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Catasso paṭisambhidā— atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.
Tattha katamā dhammapaṭisambhidā? Idha bhikkhu dhammaṃ jānāti— suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ. Ayaṃ vuccati “dhammapaṭisambhidā”. So tassa tasseva bhāsitassa atthaṃ jānāti—
“ayaṃ imassa bhāsitassa attho, ayaṃ imassa bhāsitassa attho”ti. Ayaṃ vuccati “atthapaṭisambhidā”, tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā, ñāṇesu ñāṇaṃ paṭibhānapaṭisambhidā. Ayaṃ pariyattivāro.
Suttantabhājanīyaṃ.