2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami…pe… ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca—
“‘avijjā, avijjā’ti, bhante, vuccati. Katamā nu kho, bhante, avijjā; kittāvatā ca avijjāgato hotī”ti?
“Idha, bhikkhu, assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rūpanirodhagāminiṃ paṭipadaṃ nappajānāti; vedanaṃ nappajānāti… saññaṃ… saṅkhāre nappajānāti…pe… viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccati, bhikkhu, avijjā; ettāvatā ca avijjāgato hotī”ti.
Paṭhamaṃ.