Comments
Loading Comment Form...
Loading Comment Form...
“Idheva haṃsa nipata,
piyaṃ me tava dassanaṃ;
Issarosi anuppatto,
yamidhatthi pavedaya”.
“Savanena ekassa piyā bhavanti,
Disvā panekassa viyeti chando;
Disvā ca sutvā ca piyā bhavanti,
Kaccinnu me pīyasi dassanena.
Savanena piyo mesi,
bhiyyo cāgamma dassanaṃ;
Evaṃ piyadassano me,
vasa haṃsa mamantike”.
“Vaseyyāma tavāgāre,
niccaṃ sakkatapūjitā;
Matto ca ekadā vajje,
‘haṃsarājaṃ pacantu me’”.
“Dhiratthu taṃ majjapānaṃ,
yaṃ me piyataraṃ tayā;
Na cāpi majjaṃ pissāmi,
yāva me vacchasī ghare”.
“Suvijānaṃ siṅgālānaṃ,
sakuṇānañca vassitaṃ;
Manussavassitaṃ rāja,
dubbijānataraṃ tato.
Api ce maññatī poso,
ñāti mitto sakhāti vā;
Yo pubbe sumano hutvā,
pacchā sampajjate diso.
Yasmiṃ mano nivisati,
avidūre sahāpi so;
Santikepi hi so dūre,
yasmiṃ nāvisate mano.
Antopi so hoti pasannacitto,
Pāraṃ samuddassa pasannacitto;
Antopi so hoti paduṭṭhacitto,
Pāraṃ samuddassa paduṭṭhacitto.
Saṃvasantā vivasanti,
ye disā te rathesabha;
Ārā santo saṃvasanti,
manasā raṭṭhavaḍḍhana.
Aticiraṃ nivāsena,
piyo bhavati appiyo;
Āmanta kho taṃ gacchāma,
purā te homa appiyā”.
“Evañce yācamānānaṃ,
Añjaliṃ nāvabujjhasi;
Paricārakānaṃ sataṃ,
Vacanaṃ na karosi no;
Evaṃ taṃ abhiyācāma,
Puna kayirāsi pariyāyaṃ”.
“Evañce no viharataṃ,
antarāyo na hessati;
Tuyhañcāpi mahārāja,
mayhañca raṭṭhavaḍḍhana;
Appeva nāma passemu,
ahorattānamaccaye”ti.
Javanahaṃsajātakaṃ tatiyaṃ.