Comments
Loading Comment Form...
Loading Comment Form...
Niyato dhammo niyatassa dhammassa adhipatipaccayena paccayo. Sahajātādhipati— niyatādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. Niyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti. Sahajātādhipati— niyatādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. Niyato dhammo niyatassa ca aniyatassa ca dhammassa adhipatipaccayena paccayo. Sahajātādhipati— niyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Aniyato dhammo aniyatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati assādeti abhinandati, taṃ garuṃ katvā aniyato rāgo uppajjati… diṭṭhi uppajjati; pubbe…pe… jhānā…pe… ariyā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ aniyate khandhe garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā aniyato rāgo uppajjati, diṭṭhi uppajjati. Sahajātādhipati— aniyatādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. Aniyato dhammo niyatassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— nibbānaṃ maggassa adhipatipaccayena paccayo.