Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi—
“Bahū devā manussā ca,
maṅgalāni acintayuṃ;
Ākaṅkhamānā sotthānaṃ,
_brūhi maṅgalamuttamaṃ”. _
“Asevanā ca bālānaṃ,
paṇḍitānañca sevanā;
Pūjā ca pūjaneyyānaṃ,
_etaṃ maṅgalamuttamaṃ. _
Patirūpadesavāso ca,
pubbe ca katapuññatā;
Attasammāpaṇidhi ca,
_etaṃ maṅgalamuttamaṃ. _
Bāhusaccañca sippañca,
vinayo ca susikkhito;
Subhāsitā ca yā vācā,
_etaṃ maṅgalamuttamaṃ. _
Mātāpitu upaṭṭhānaṃ,
puttadārassa saṅgaho;
Anākulā ca kammantā,
_etaṃ maṅgalamuttamaṃ. _
Dānañca dhammacariyā ca,
ñātakānañca saṅgaho;
Anavajjāni kammāni,
_etaṃ maṅgalamuttamaṃ. _
Āratī viratī pāpā,
majjapānā ca saṃyamo;
Appamādo ca dhammesu,
_etaṃ maṅgalamuttamaṃ. _
Gāravo ca nivāto ca,
santuṭṭhi ca kataññutā;
Kālena dhammassavanaṃ,
_etaṃ maṅgalamuttamaṃ. _
Khantī ca sovacassatā,
samaṇānañca dassanaṃ;
Kālena dhammasākacchā,
_etaṃ maṅgalamuttamaṃ. _
Tapo ca brahmacariyañca,
Ariyasaccāna dassanaṃ;
Nibbānasacchikiriyā ca,
_Etaṃ maṅgalamuttamaṃ. _
Phuṭṭhassa lokadhammehi,
Cittaṃ yassa na kampati;
Asokaṃ virajaṃ khemaṃ,
_Etaṃ maṅgalamuttamaṃ. _
Etādisāni katvāna,
Sabbattha maparājitā;
Sabbattha sotthiṃ gacchanti,
_Taṃ tesaṃ maṅgalamuttaman”ti. _
Maṅgalasuttaṃ catutthaṃ.