Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarasambuddhaṃ,
lokajeṭṭhaṃ vināyakaṃ;
Buddhabhūmimanuppattaṃ,
paṭhamaṃ addasaṃ ahaṃ.
Yāvatā bodhiyā mūle,
yakkhā sabbe samāgatā;
Sambuddhaṃ parivāretvā,
vandanti pañjalīkatā.
Sabbe devā tuṭṭhamanā,
ākāse sañcaranti te;
Buddho ayaṃ anuppatto,
andhakāratamonudo.
Tesaṃ hāsaparetānaṃ,
mahānādo avattatha;
Kilese jhāpayissāma,
sammāsambuddhasāsane.
Devānaṃ giramaññāya,
vācāsabhimudīrihaṃ;
Haṭṭho haṭṭhena cittena,
ādibhikkhamadāsahaṃ.
Mama saṅkappamaññāya,
satthā loke anuttaro;
Devasaṅghe nisīditvā,
imā gāthā abhāsatha.
Sattāhaṃ abhinikkhamma,
bodhiṃ ajjhagamaṃ ahaṃ;
Idaṃ me paṭhamaṃ bhattaṃ,
brahmacārissa yāpanaṃ.
Tusitā hi idhāgantvā,
yo me bhikkhaṃ upānayi;
Tamahaṃ kittayissāmi,
suṇotha mama bhāsato.
Tiṃsakappasahassāni,
devarajjaṃ karissati;
Sabbe deve abhibhotvā,
tidivaṃ āvasissati.
Devalokā cavitvāna,
manussattaṃ gamissati;
Sahassadhā cakkavattī,
tattha rajjaṃ karissati.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tidasā so cavitvāna,
manussattaṃ gamissati;
Agārā pabbajitvāna,
chabbassāni vasissati.
‘Tato sattamake vasse,
buddho saccaṃ kathessati;
Koṇḍañño nāma nāmena,
paṭhamaṃ sacchikāhiti’.
Nikkhantenānupabbajiṃ,
padhānaṃ sukataṃ mayā;
Kilese jhāpanatthāya,
pabbajiṃ anagāriyaṃ.
Abhigantvāna sabbaññū,
buddho loke sadevake;
Isināme migāraññe,
amatabherimāhani.
So dāni patto amataṃ,
santipadamanuttaraṃ;
Sabbāsave pariññāya,
viharāmi anāsavo.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā aññāsikoṇḍañño thero imā gāthāyo abhāsitthāti.
Aññāsikoṇḍaññattherassāpadānaṃ sattamaṃ.