3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
(162--)
“Ye te, bhikkhave, bhikkhū lahukaṃ āpattiṃ lahukā āpattīti dīpenti… garukaṃ āpattiṃ garukā āpattīti dīpenti… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpenti… aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpenti… sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpenti… anavasesaṃ āpattiṃ anavasesā āpattīti dīpenti… sappaṭikammaṃ āpattiṃ sappaṭikammā āpattīti dīpenti… appaṭikammaṃ āpattiṃ appaṭikammā āpattīti dīpenti; te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṃ. Bahuñca te, bhikkhave, bhikkhū puññaṃ pasavanti, te cimaṃ saddhammaṃ ṭhapentī”ti.
Vīsatimaṃ.
Anāpattivaggo dvādasamo.