Comments
Loading Comment Form...
Loading Comment Form...
Idha pana, bhikkhave, bhikkhu saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘ayaṃ kho, āvuso, bhikkhu saṃghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṃ pāteti, netthāraṃ vattati, pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā’ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti— adhammena vaggā…pe… adhammena samaggā… dhammena vaggā… dhammapatirūpakena vaggā… dhammapatirūpakena samaggā. Tatraṭṭho saṃgho vivadati— ‘adhammena vaggakammaṃ, adhammena samaggakammaṃ, dhammena vaggakammaṃ, dhammapatirūpakena vaggakammaṃ, dhammapatirūpakena samaggakammaṃ, akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kamman’ti. Tatra, bhikkhave, ye te bhikkhū evamāhaṃsu— ‘dhammapatirūpakena samaggakamman’ti, ye ca te bhikkhū evamāhaṃsu— ‘akataṃ kammaṃ dukkaṭaṃ kammaṃ puna kātabbaṃ kamman’ti, ime tattha bhikkhū dhammavādino. Imepi pañca vārā saṃkhittā”.
Campeyyakkhandhako navamo.
Tassuddānaṃ
Campāyaṃ bhagavā āsi,
vatthu vāsabhagāmake;
Āgantukānamussukkaṃ,
akāsi icchitabbake.
Pakataññunoti ñatvā,
ussukkaṃ na karī tadā;
Ukkhitto na karotīti,
sāgamā jinasantike.
Adhammena vaggakammaṃ,
samaggaṃ adhammena ca;
Dhammena vaggakammañca,
patirūpakena vaggikaṃ.
Patirūpakena samaggaṃ,
eko ukkhipatekakaṃ;
Eko ca dve sambahule,
saṃghaṃ ukkhipatekako.
Duvepi sambahulāpi,
saṃgho saṃghañca ukkhipi;
Sabbaññupavaro sutvā,
adhammanti paṭikkhipi.
Ñattivipannaṃ yaṃ kammaṃ,
sampannaṃ anusāvanaṃ;
Anussāvanavipannaṃ,
sampannaṃ ñattiyā ca yaṃ.
Ubhayena vipannañca,
aññatra dhammameva ca;
Vinayā satthu paṭikuṭṭhaṃ,
kuppaṃ aṭṭhānārahikaṃ.
Adhammavaggaṃ samaggaṃ,
Dhamma patirūpāni ye duve;
Dhammeneva ca sāmaggiṃ,
Anuññāsi tathāgato.
Catuvaggo pañcavaggo,
dasavaggo ca vīsati;
Parovīsativaggo ca,
saṃgho pañcavidho tathā.
Ṭhapetvā upasampadaṃ,
yañca kammaṃ pavāraṇaṃ;
Abbhānakammena saha,
catuvaggehi kammiko.
Duve kamme ṭhapetvāna,
majjhadesūpasampadaṃ;
Abbhānaṃ pañcavaggiko,
sabbakammesu kammiko.
Abbhānekaṃ ṭhapetvāna,
ye bhikkhū dasavaggikā;
Sabbakammakaro saṃgho,
vīso sabbattha kammiko.
Bhikkhunī sikkhamānā ca,
sāmaṇero sāmaṇerī;
Paccakkhātantimavatthū,
ukkhittāpattidassane.
Appaṭikamme diṭṭhiyā,
paṇḍako theyyasaṃvāsakaṃ;
Titthiyā tiracchānagataṃ,
mātu pitu ca ghātakaṃ.
Arahaṃ bhikkhunīdūsi,
bhedakaṃ lohituppādaṃ;
Byañjanaṃ nānāsaṃvāsaṃ,
nānāsīmāya iddhiyā.
Yassa saṃgho kare kammaṃ,
hontete catuvīsati;
Sambuddhena paṭikkhittā,
na hete gaṇapūrakā.
Pārivāsikacatuttho,
parivāsaṃ dadeyya vā;
Mūlā mānattamabbheyya,
akammaṃ na ca karaṇaṃ.
Mūlā arahamānattā,
abbhānārahameva ca;
Na kammakārakā pañca,
sambuddhena pakāsitā.
Bhikkhunī sikkhamānā ca,
sāmaṇero sāmaṇerikā;
Paccakkhantimaummattā,
khittāvedanadassane.
Appaṭikamme diṭṭhiyā,
paṇḍakāpi ca byañjanā;
Nānāsaṃvāsakā sīmā,
vehāsaṃ yassa kamma ca.
Aṭṭhārasannametesaṃ,
paṭikkosaṃ na ruhati;
Bhikkhussa pakatattassa,
ruhati paṭikkosanā.
Suddhassa dunnisārito,
bālo hi sunissārito;
Paṇḍako theyyasaṃvāso,
pakkanto tiracchānagato.
Mātu pitu arahanta,
dūsako saṃghabhedako;
Lohituppādako ceva,
ubhatobyañjano ca yo.
Ekādasannaṃ etesaṃ,
osāraṇaṃ na yujjati;
Hatthapādaṃ tadubhayaṃ,
kaṇṇanāsaṃ tadūbhayaṃ.
Aṅguli aḷakaṇḍaraṃ,
phaṇaṃ khujjo ca vāmano;
Gaṇḍī lakkhaṇakasā ca,
likhitako ca sīpadī.
Pāpā parisakāṇo ca,
kuṇī khañjo hatopi ca;
Iriyāpathadubbalo,
andho mūgo ca badhiro.
Andhamūgandhabadhiro,
mūgabadhirameva ca;
Andhamūgabadhiro ca,
dvattiṃsete anūnakā.
Tesaṃ osāraṇaṃ hoti,
sambuddhena pakāsitaṃ;
Daṭṭhabbā paṭikātabbā,
nissajjetā na vijjati.
Tassa ukkhepanā kammā,
satta honti adhammikā;
Āpannaṃ anuvattantaṃ,
satta tepi adhammikā.
Āpannaṃ nānuvattantaṃ,
satta kammā sudhammikā;
Sammukhā paṭipucchā ca,
paṭiññāya ca kāraṇā.
Sati amūḷhapāpikā,
tajjanīniyassena ca;
Pabbājanīya paṭisāro,
ukkhepaparivāsa ca.
Mūlā mānattaabbhānā,
tatheva upasampadā;
Aññaṃ kareyya aññassa,
soḷasete adhammikā.
Taṃ taṃ kareyya taṃ tassa,
soḷasete sudhammikā;
Paccāropeyya aññaññaṃ,
soḷasete adhammikā.
Dve dve tammūlakaṃ tassa,
tepi soḷasa dhammikā;
Ekekamūlakaṃ cakkaṃ,
“adhamman”ti jinobravi.
Akāsi tajjanīyaṃ kammaṃ,
saṃgho bhaṇḍanakārako;
Adhammena vaggakammaṃ,
aññaṃ āvāsaṃ gacchi so.
Tatthādhammena samaggā,
tassa tajjanīyaṃ karuṃ;
Aññattha vaggādhammena,
tassa tajjanīyaṃ karuṃ.
Patirūpena vaggāpi,
samaggāpi tathā karuṃ;
Adhammena samaggā ca,
dhammena vaggameva ca.
Patirūpakena vaggā ca,
samaggā ca ime padā;
Ekekamūlakaṃ katvā,
cakkaṃ bandhe vicakkhaṇo.
Bālā byattassa niyassaṃ,
pabbāje kuladūsakaṃ;
Paṭisāraṇīyaṃ kammaṃ,
kare akkosakassa ca.
Adassanāppaṭikamme,
yo ca diṭṭhiṃ na nissajje;
Tesaṃ ukkhepanīyakammaṃ,
satthavāhena bhāsitaṃ.
Upari nayakammānaṃ,
pañño tajjanīyaṃ naye;
Tesaṃyeva anulomaṃ,
sammā vattati yācite.
Passaddhi tesaṃ kammānaṃ,
heṭṭhā kammanayena ca;
Tasmiṃ tasmiṃ tu kammesu,
tatraṭṭho ca vivadati.
Akataṃ dukkaṭañceva,
punakātabbakanti ca;
Kamme passaddhiyā cāpi,
te bhikkhū dhammavādino.
Vipattibyādhite disvā,
kammappatte mahāmuni;
Paṭippassaddhimakkhāsi,
sallakattova osadhanti.
Imamhi khandhake vatthūni chattiṃsāti.
Campeyyakkhandhako niṭṭhito.