2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘dīpiniyā ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, dīpinī sakiṃyeva gabbhaṃ gaṇhāti, na punappunaṃ purisaṃ upeti? Evameva kho, mahārāja, yoginā yogāvacarena āyatiṃ paṭisandhiṃ uppattiṃ gabbhaseyyaṃ cutiṃ bhedaṃ khayaṃ vināsaṃ saṃsārabhayaṃ duggatiṃ visamaṃ sampīḷitaṃ disvā ‘punabbhave nappaṭisandahissāmī’ti yoniso manasikāro karaṇīyo. Idaṃ, mahārāja, dīpiniyā ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena suttanipāte dhaniyagopālakasutte—
‘Usabhoriva chetva bandhanāni,
Nāgo pūtilataṃva dālayitvā;
Nāhaṃ punupessaṃ gabbhaseyyaṃ,
Atha ce patthayasī pavassa devā’”ti.
Dīpiniyaṅgapañho catuttho.