Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘nāvāya tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, nāvā bahuvidhadārusaṅghāṭasamavāyena bahumpi janaṃ tārayati; evameva kho, mahārāja, yoginā yogāvacarena ācārasīlaguṇavattappaṭivattabahuvidhadhammasaṅghāṭasamavāyena sadevako loko tārayitabbo. Idaṃ, mahārāja, nāvāya paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, nāvā bahuvidhaūmitthanitavegavisaṭamāvaṭṭavegaṃ sahati; evameva kho, mahārāja, yoginā yogāvacarena bahuvidhakilesaūmivegaṃ lābhasakkārayasasilokapūjanavandanā parakulesu nindāpasaṃsāsukhadukkhasammānanavimānanabahuvidhadosaūmivegañca sahitabbaṃ. Idaṃ, mahārāja, nāvāya dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, nāvā aparimitamanantamapāramakkhobhitagambhīre mahatimahāghose timitimiṅgalamakaramacchagaṇākule mahatimahāsamudde carati; evameva kho, mahārāja, yoginā yogāvacarena tiparivaṭṭadvādasākāracatusaccābhisamayappaṭivedhe mānasaṃ sañcārayitabbaṃ. Idaṃ, mahārāja, nāvāya tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena saṃyuttanikāyavare saccasaṃyutte—
‘Vitakkentā ca kho tumhe, bhikkhave, “idaṃ dukkhan”ti vitakkeyyātha, “ayaṃ dukkhasamudayo”ti vitakkeyyātha, “ayaṃ dukkhanirodho”ti vitakkeyyātha, “ayaṃ dukkhanirodhagāminī paṭipadā”ti vitakkeyyāthā’”ti.
Nāvaṅgapañho pañcamo.