Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho sambahulā satullapakāyikā devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho ekā devatā bhagavato santike imaṃ gāthaṃ abhāsi—
“Na santi kāmā manujesu niccā,
Santīdha kamanīyāni yesu baddho;
Yesu pamatto apunāgamanaṃ,
Anāgantā puriso maccudheyyā”ti.
“Chandajaṃ aghaṃ chandajaṃ dukkhaṃ,
Chandavinayā aghavinayo;
Aghavinayā dukkhavinayo”ti.
“Na te kāmā yāni citrāni loke,
Saṅkapparāgo purisassa kāmo;
Tiṭṭhanti citrāni tatheva loke,
Athettha dhīrā vinayanti chandaṃ.
Kodhaṃ jahe vippajaheyya mānaṃ,
Saṃyojanaṃ sabbamatikkameyya;
Taṃ nāmarūpasmimasajjamānaṃ,
Akiñcanaṃ nānupatanti dukkhā.
Pahāsi saṅkhaṃ na vimānamajjhagā,
Acchecchi taṇhaṃ idha nāmarūpe;
Taṃ chinnaganthaṃ anighaṃ nirāsaṃ,
Pariyesamānā nājjhagamuṃ;
Devā manussā idha vā huraṃ vā,
Saggesu vā sabbanivesanesū”ti.
“Tañce hi nāddakkhuṃ tathāvimuttaṃ, (iccāyasmā mogharājā)
Devā manussā idha vā huraṃ vā;
Naruttamaṃ atthacaraṃ narānaṃ,
Ye taṃ namassanti pasaṃsiyā te”ti.
“Pasaṃsiyā tepi bhavanti bhikkhū, (mogharājāti bhagavā)
Ye taṃ namassanti tathāvimuttaṃ;
Aññāya dhammaṃ vicikicchaṃ pahāya,
Saṅgātigā tepi bhavanti bhikkhū”ti.