Comments
Loading Comment Form...
Loading Comment Form...
“Uragova tacaṃ jiṇṇaṃ,
hitvā gacchati saṃ tanuṃ;
Evaṃ sarīre nibbhoge,
pete kālaṅkate sati.
Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi,
gato so tassa yā gati”.
“Anabbhito tato āgā,
nānuññāto ito gato;
Yathāgato tathā gato,
tattha kā paridevanā.
Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi,
gato so tassa yā gati”.
“Sace rode kisā assaṃ,
tattha me kiṃ phalaṃ siyā;
Ñātimittasuhajjānaṃ,
bhiyyo no aratī siyā.
Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi,
gato so tassa yā gati”.
“Yathāpi dārako candaṃ,
gacchantamanurodati;
Evaṃ sampadamevetaṃ,
yo petamanusocati.
Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi,
gato so tassa yā gati”.
“Yathāpi brahme udakumbho,
bhinno appaṭisandhiyo;
Evaṃ sampadamevetaṃ,
yo petamanusocati.
Ḍayhamāno na jānāti,
ñātīnaṃ paridevitaṃ;
Tasmā etaṃ na rodāmi,
gato so tassa yā gatī”ti.
Uragapetavatthu dvādasamaṃ.
Uragavaggo paṭhamo.
Tassuddānaṃ
Khettañca sūkaraṃ pūti,
piṭṭhaṃ cāpi tirokuṭṭaṃ;
Pañcāpi sattaputtañca,
goṇaṃ pesakārakañca;
Tathā khallāṭiyaṃ nāgaṃ,
dvādasaṃ uragañcevāti.