Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi dvīhi? Saṃvejanīyesu ṭhānesu saṃvejanena, saṃviggassa ca yoniso padhānena. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhasomanassabahulo viharati, yoni cassa āraddhā hoti āsavānaṃ khayāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Saṃvejanīyaṭṭhānesu,
saṃvijjetheva paṇḍito;
Ātāpī nipako bhikkhu,
paññāya samavekkhiya.
Evaṃ vihārī ātāpī,
santavutti anuddhato;
Cetosamathamanuyutto,
khayaṃ dukkhassa pāpuṇe”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Dasamaṃ.
Paṭhamo vaggo.
Tassuddānaṃ
Dve ca bhikkhū tapanīyā,
tapanīyā paratthehi;
Ātāpī nakuhanā dve,
somanassena te dasāti.