2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Ekamantaṃ nisinnaṃ kho āyasmantaṃ rādhaṃ bhagavā etadavoca—
“yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca, rādha, nirodhadhammo? Rūpaṃ kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho, rādha, nirodhadhammo; tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo”ti.
Upanisinnavaggo catuttho.
Tassuddānaṃ
Māro ca māradhammo ca,
Aniccena apare duve;
Dukkhena ca duve vuttā,
Anattena tatheva ca;
Khayavayasamudayaṃ,
Nirodhadhammena dvādasāti.
Rādhasaṃyuttaṃ samattaṃ.