Comments
Loading Comment Form...
Loading Comment Form...
Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo ca nocittasaṃsaṭṭhasamuṭṭhāno kusalo ca dhammā uppajjanti hetupaccayā.
Nocittasaṃsaṭṭhasamuṭṭhānaṃ kusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā.
Cittasaṃsaṭṭhasamuṭṭhānaṃ kusalañca nocittasaṃsaṭṭhasamuṭṭhānaṃ kusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Yathā mahantaraduke cetasikadukakusalasadisaṃ, tattakā eva pañhā. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
Cittasaṃsaṭṭhasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā… tīṇi.
Nocittasaṃsaṭṭhasamuṭṭhānaṃ akusalaṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā.
Cittasaṃsaṭṭhasamuṭṭhānaṃ akusalañca nocittasaṃsaṭṭhasamuṭṭhānaṃ akusalañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno akusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe pañca…pe… avigate pañca. (Saṃkhittaṃ. Cetasikadukaakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
Cittasaṃsaṭṭhasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.
Nocittasaṃsaṭṭhasamuṭṭhānaṃ abyākataṃ dhammaṃ paṭicca nocittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi.
Cittasaṃsaṭṭhasamuṭṭhānaṃ abyākatañca nocittasaṃsaṭṭhasamuṭṭhānaṃ abyākatañca dhammaṃ paṭicca cittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… purejāte pañca, āsevane pañca, kamme nava…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe tīṇi…pe… nakamme cattāri, navipāke nava, naāhāre ekaṃ, naindriye ekaṃ, najhāne cha, namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi. (Saṃkhittaṃ.)
(Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)
Cittasaṃsaṭṭhasamuṭṭhāno abyākato dhammo cittasaṃsaṭṭhasamuṭṭhānassa abyākatassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (ettha chasu sahajātādhipati), anantare nava (sabbattha nava), purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre nava, indriye nava, jhāne tīṇi, magge tīṇi, sampayutte pañca, vippayutte pañca, atthiyā nava…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe nava. (Saṃkhittaṃ.)
Hetupaccayā naārammaṇe tīṇi. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe nava. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)