Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā cūḷapanthako bhagavato avidūre nisinno hoti pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Addasā kho bhagavā āyasmantaṃ cūḷapanthakaṃ avidūre nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Ṭhitena kāyena ṭhitena cetasā,
Tiṭṭhaṃ nisinno uda vā sayāno;
Etaṃ satiṃ bhikkhu adhiṭṭhahāno,
Labhetha pubbāpariyaṃ visesaṃ;
Laddhāna pubbāpariyaṃ visesaṃ,
_Adassanaṃ maccurājassa gacche”ti. _
Dasamaṃ.
Soṇavaggo pañcamo.
Tassuddānaṃ
Piyo appāyukā kuṭṭhī,
kumārakā uposatho;
Soṇo ca revato bhedo,
sadhāya panthakena cāti.