Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Sattime, bhikkhave, bojjhaṅgā. Katame satta? Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo— ime kho, bhikkhave, satta bojjhaṅgā”.
Bojjhaṅgāti kenaṭṭhena bojjhaṅgā? Bodhāya saṃvattantīti— bojjhaṅgā. Bujjhantīti— bojjhaṅgā. Anubujjhantīti— bojjhaṅgā. Paṭibujjhantīti— bojjhaṅgā. Sambujjhantīti— bojjhaṅgā.
Bujjhanaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambujjhanaṭṭhena bojjhaṅgā.
Bodhentīti— bojjhaṅgā. Anubodhentīti— bojjhaṅgā. Paṭibodhentīti— bojjhaṅgā. Sambodhentīti— bojjhaṅgā.
Bodhanaṭṭhena bojjhaṅgā, anubodhanaṭṭhena bojjhaṅgā, paṭibodhanaṭṭhena bojjhaṅgā, sambodhanaṭṭhena bojjhaṅgā.
Bodhipakkhiyaṭṭhena bojjhaṅgā, anubodhipakkhiyaṭṭhena bojjhaṅgā, paṭibodhipakkhiyaṭṭhena bojjhaṅgā, sambodhipakkhiyaṭṭhena bojjhaṅgā. (Pañcamacatukkaṃ)
Buddhilabhanaṭṭhena bojjhaṅgā, buddhipaṭilabhanaṭṭhena bojjhaṅgā, buddhiropanaṭṭhena bojjhaṅgā, buddhiabhiropanaṭṭhena bojjhaṅgā, buddhipāpanaṭṭhena bojjhaṅgā, buddhisampāpanaṭṭhena bojjhaṅgā. (Chakkaṃ)