Comments
Loading Comment Form...
Loading Comment Form...
“Tissassa tu bhagavato,
devadevassa tādino;
Ekacchattaṃ mayā dinnaṃ,
vippasannena cetasā.
Nivutaṃ hoti me pāpaṃ,
kusalassupasampadā;
Ākāse chattaṃ dhārenti,
pubbakammassidaṃ phalaṃ.
Carimaṃ vattate mayhaṃ,
bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.
Dvenavute ito kappe,
yaṃ chattamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
chattadānassidaṃ phalaṃ.
Dvesattatimhito kappe,
aṭṭhāsiṃsu janādhipā;
Mahānidānanāmena,
rājāno cakkavattino.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā pāpanivāriyo thero imā gāthāyo abhāsitthāti.
Pāpanivāriyattherassāpadānaṃ dasamaṃ.
Kaṇikārapupphiyavaggo ekavīsatimo.
Tassuddānaṃ
Kaṇikāro minelañca,
kiṅkaṇi taraṇena ca;
Nigguṇḍipupphī dakado,
salalo ca kuraṇḍako;
Ādhārako pāpavārī,
aṭṭhatālīsa gāthakāti.