Comments
Loading Comment Form...
Loading Comment Form...
“Devatā nusi gandhabbo,
adu sakko purindado;
Manussabhūto iddhimā,
kathaṃ jānemu taṃ mayaṃ”.
“Nāpi devo na gandhabbo,
nāpi sakko purindado;
Manussabhūto iddhimā,
evaṃ jānāhi bhāradha”.
“Katarūpamidaṃ bhoto,
veyyāvaccaṃ anappakaṃ;
Devamhi vassamānamhi,
anovassaṃ bhavaṃ akā.
Tato vātātape ghore,
sītacchāyaṃ bhavaṃ akā;
Tato amittamajjhesu,
saratāṇaṃ bhavaṃ akā.
Tato phītāni raṭṭhāni,
vasino te bhavaṃ akā;
Tato ekasataṃ khatye,
anuyante bhavaṃ akā.
Patītāssu mayaṃ bhoto,
Vada taṃ bhañjamicchasi;
Hatthiyānaṃ assarathaṃ,
Nāriyo ca alaṅkatā;
Nivesanāni rammāni,
Mayaṃ bhoto dadāmase.
Atha vaṅge vā magadhe,
mayaṃ bhoto dadāmase;
Atha vā assakāvantī,
sumanā damma te mayaṃ.
Upaḍḍhaṃ vāpi rajjassa,
mayaṃ bhoto dadāmase;
Sace te attho rajjena,
anusāsa yadicchasi”.
“Na me atthopi rajjena,
nagarena dhanena vā;
Athopi janapadena,
attho mayhaṃ na vijjati.
Bhotova raṭṭhe vijite,
araññe atthi assamo;
Pitā mayhaṃ janettī ca,
ubho sammanti assame.
Tesāhaṃ pubbācariyesu,
Puññaṃ na labhāmi kātave;
Bhavantaṃ ajjhāvaraṃ katvā,
Soṇaṃ yācemu saṃvaraṃ”.
“Karomi te taṃ vacanaṃ,
yaṃ maṃ bhaṇasi brāhmaṇa;
Etañca kho no akkhāhi,
kīvanto hontu yācakā”.
“Parosataṃ jānapadā,
mahāsālā ca brāhmaṇā;
Ime ca khattiyā sabbe,
abhijātā yasassino;
Bhavañca rājā manojo,
alaṃ hessanti yācakā”.
“Hatthī asse ca yojentu,
rathaṃ sannayha sārathi;
Ābandhanāni gaṇhātha,
pādāsussārayaddhaje;
Assamaṃ taṃ gamissāmi,
yattha sammati kosiyo”.
Tato ca rājā pāyāsi,
senāya caturaṅginī;
Agamā assamaṃ rammaṃ,
yattha sammati kosiyo.
“Kassa kādambayo kājo,
vehāsaṃ caturaṅgulaṃ;
Aṃsaṃ asamphusaṃ eti,
udahārāya gacchato”.
“Ahaṃ soṇo mahārāja,
tāpaso sahitabbato;
Bharāmi mātāpitaro,
rattindivamatandito.
Vane phalañca mūlañca,
āharitvā disampati;
Posemi mātāpitaro,
pubbe katamanussaraṃ”.
“Icchāma assamaṃ gantuṃ,
yattha sammati kosiyo;
Maggaṃ no soṇa akkhāhi,
yena gacchemu assamaṃ”.
“Ayaṃ ekapadī rāja,
yenetaṃ meghasannibhaṃ;
Koviḷārehi sañchannaṃ,
ettha sammati kosiyo”.
Idaṃ vatvāna pakkāmi,
taramāno mahāisi;
Vehāse antalikkhasmiṃ,
anusāsitvāna khattiye.
Assamaṃ parimajjitvā,
paññāpetvāna āsanaṃ;
Paṇṇasālaṃ pavisitvā,
pitaraṃ paṭibodhayi.
“Ime āyanti rājāno,
abhijātā yasassino;
Assamā nikkhamitvāna,
nisīda tvaṃ mahāise”.
Tassa taṃ vacanaṃ sutvā,
taramāno mahāisi;
Assamā nikkhamitvāna,
sadvāramhi upāvisi.
Tañca disvāna āyantaṃ,
jalantaṃriva tejasā;
Khatyasaṅghaparibyūḷhaṃ,
kosiyo etadabravi.
Kassa bherī mudiṅgā ca,
saṅkhā paṇavadindimā;
Purato paṭipannāni,
hāsayantā rathesabhaṃ.
Kassa kañcanapaṭṭena,
puthunā vijjuvaṇṇinā;
Yuvā kalāpasannaddho,
ko eti siriyā jalaṃ.
Ukkāmukhapahaṭṭhaṃva,
khadiraṅgārasannibhaṃ;
Mukhañca rucirā bhāti,
ko eti siriyā jalaṃ.
Kassa paggahitaṃ chattaṃ,
sasalākaṃ manoramaṃ;
Ādiccaraṃsāvaraṇaṃ,
ko eti siriyā jalaṃ.
Kassa aṅgaṃ pariggayha,
vāḷabījanimuttamaṃ;
Caranti varapuññassa,
hatthikkhandhena āyato.
Kassa setāni chattāni,
ājānīyā ca vammitā;
Samantā parikīrenti,
ko eti siriyā jalaṃ.
Kassa ekasataṃ khatyā,
anuyantā yasassino;
Samantānupariyanti,
ko eti siriyā jalaṃ.
Hatthi assaratha patti,
senā ca caturaṅginī;
Samantānupariyanti,
ko eti siriyā jalaṃ.
Kassesā mahatī senā,
piṭṭhito anuvattati;
Akkhobhaṇī apariyantā,
sāgarasseva ūmiyo.
Rājābhirājā manojo,
indova jayataṃ pati;
Nandassajjhāvaraṃ eti,
assamaṃ brahmacārinaṃ.
Tassesā mahatī senā,
piṭṭhito anuvattati;
Akkhobhaṇī apariyantā,
sāgarasseva ūmiyo.
Anulittā candanena,
kāsikuttamadhārino;
Sabbe pañjalikā hutvā,
isīnaṃ ajjhupāgamuṃ.
“Kacci nu bhoto kusalaṃ,
kacci bhoto anāmayaṃ;
Kacci uñchena yāpetha,
kacci mūlaphalā bahū.
Kacci ḍaṃsā makasā ca,
appameva sarīsapā;
Vane vāḷamigākiṇṇe,
kacci hiṃsā na vijjati”.
“Kusalañceva no rāja,
atho rāja anāmayaṃ;
Atho uñchena yāpema,
atho mūlaphalā bahū.
Atho ḍaṃsā makasā ca,
appameva sarīsapā;
Vane vāḷamigākiṇṇe,
hiṃsā mayhaṃ na vijjati.
Bahūni vassapūgāni,
assame sammataṃ idha;
Nābhijānāmi uppannaṃ,
ābādhaṃ amanoramaṃ.
Svāgataṃ te mahārāja,
atho te adurāgataṃ;
Issarosi anuppatto,
yaṃ idhatthi pavedaya.
Tindukāni piyālāni,
madhuke kāsumāriyo;
Phalāni khuddakappāni,
bhuñja rāja varaṃ varaṃ.
Idampi pānīyaṃ sītaṃ,
ābhataṃ girigabbharā;
Tato piva mahārāja,
sace tvaṃ abhikaṅkhasi”.
“Paṭiggahitaṃ yaṃ dinnaṃ,
sabbassa agghiyaṃ kataṃ;
Nandassāpi nisāmetha,
vacanaṃ so pavakkhati.
Ajjhāvaramhā nandassa,
bhoto santikamāgatā;
Suṇātu bhavaṃ vacanaṃ,
nandassa parisāya ca”.
“Parosataṃ jānapadā,
mahāsālā ca brāhmaṇā;
Ime ca khattiyā sabbe,
abhijātā yasassino;
Bhavañca rājā manojo,
anumaññantu me vaco.
Ye ca santi samītāro,
yakkhāni idha massame;
Araññe bhūtabhabyāni,
suṇantu vacanaṃ mama.
Namo katvāna bhūtānaṃ,
isiṃ vakkhāmi subbataṃ;
So tyāhaṃ dakkhiṇā bāhu,
tava kosiya sammato.
Pitaraṃ me janettiñca,
bhattukāmassa me sato;
Vīra puññamidaṃ ṭhānaṃ,
mā maṃ kosiya vāraya.
Sabbhi hetaṃ upaññātaṃ,
mametaṃ upanissaja;
Uṭṭhānapāricariyāya,
dīgharattaṃ tayā kataṃ;
Mātāpitūsu puññāni,
mama lokadado bhava.
Tatheva santi manujā,
dhamme dhammapadaṃ vidū;
Maggo saggassa lokassa,
yathā jānāsi tvaṃ ise.
Uṭṭhānapāricariyāya,
mātāpitusukhāvahaṃ;
Taṃ maṃ puññā nivāreti,
ariyamaggāvaro naro”.
“Suṇantu bhonto vacanaṃ,
bhāturajjhāvarā mama;
Kulavaṃsaṃ mahārāja,
porāṇaṃ parihāpayaṃ;
Adhammacārī jeṭṭhesu,
nirayaṃ sopapajjati.
Ye ca dhammassa kusalā,
porāṇassa disampati;
Cārittena ca sampannā,
na te gacchanti duggatiṃ.
Mātā pitā ca bhātā ca,
bhaginī ñātibandhavā;
Sabbe jeṭṭhassa te bhārā,
evaṃ jānāhi bhāradha.
Ādiyitvā garuṃ bhāraṃ,
nāviko viya ussahe;
Dhammañca nappamajjāmi,
jeṭṭho casmi rathesabha”.
“Adhigamā tame ñāṇaṃ,
Jālaṃva jātavedato;
Evameva no bhavaṃ dhammaṃ,
Kosiyo pavidaṃsayi.
Yathā udayamādicco,
Vāsudevo pabhaṅkaro;
Pāṇīnaṃ pavidaṃseti,
Rūpaṃ kalyāṇapāpakaṃ;
Evameva no bhavaṃ dhammaṃ,
Kosiyo pavidaṃsayi”.
“Evaṃ me yācamānassa,
añjaliṃ nāvabujjhatha;
Tava paddhacaro hessaṃ,
vuṭṭhito paricārako”.
“Addhā nanda vijānāsi,
Saddhammaṃ sabbhi desitaṃ;
Ariyo ariyasamācāro,
Bāḷhaṃ tvaṃ mama ruccasi.
Bhavantaṃ vadāmi bhotiñca,
suṇātha vacanaṃ mama;
Nāyaṃ bhāro bhāramato,
ahu mayhaṃ kudācanaṃ.
Taṃ maṃ upaṭṭhitaṃ santaṃ,
mātāpitusukhāvahaṃ;
Nando ajjhāvaraṃ katvā,
upaṭṭhānāya yācati.
Yo ve icchati kāmena,
santānaṃ brahmacārinaṃ;
Nandaṃ vo varatha eko,
kaṃ nando upatiṭṭhatu”.
“Tayā tāta anuññātā,
soṇa taṃ nissitā mayaṃ;
Upaghātuṃ labhe nandaṃ,
muddhani brahmacārinaṃ.
Assatthasseva taruṇaṃ,
pavāḷaṃ māluteritaṃ;
Cirassaṃ nandaṃ disvāna,
hadayaṃ me pavedhati.
Yadā suttāpi supine,
nandaṃ passāmi āgataṃ;
Udaggā sumanā homi,
nando no āgato ayaṃ.
Yadā ca paṭibujjhitvā,
nandaṃ passāmi nāgataṃ;
Bhiyyo āvisatī soko,
domanassañcanappakaṃ.
Sāhaṃ ajja cirassampi,
nandaṃ passāmi āgataṃ;
Bhattucca mayhañca piyo,
nando no pāvisī gharaṃ.
Pitupi nando suppiyo,
Yaṃ nando nappavase gharā;
Labhatū tāta nando taṃ,
Maṃ nando upatiṭṭhatu”.
“Anukampikā patiṭṭhā ca,
pubbe rasadadī ca no;
Maggo saggassa lokassa,
mātā taṃ varate ise.
Pubbe rasadadī gottī,
mātā puññūpasaṃhitā;
Maggo saggassa lokassa,
mātā taṃ varate ise”.
“Ākaṅkhamānā puttaphalaṃ,
devatāya namassati;
Nakkhattāni ca pucchati,
utusaṃvaccharāni ca.
Tassā utumhi nhātāya,
hoti gabbhassa vokkamo;
Tena dohaḷinī hoti,
suhadā tena vuccati.
Saṃvaccharaṃ vā ūnaṃ vā,
pariharitvā vijāyati;
Tena sā janayantīti,
janetti tena vuccati.
Thanakhīrena gītena,
aṅgapāvuraṇena ca;
Rodantaṃ puttaṃ toseti,
tosentī tena vuccati.
Tato vātātape ghore,
mamaṃ katvā udikkhati;
Dārakaṃ appajānantaṃ,
posentī tena vuccati.
Yañca mātudhanaṃ hoti,
yañca hoti pituddhanaṃ;
Ubhayampetassa gopeti,
api puttassa no siyā.
Evaṃ putta aduṃ putta,
iti mātā vihaññati;
Pamattaṃ paradāresu,
nisīthe pattayobbane;
Sāyaṃ puttaṃ anāyantaṃ,
iti mātā vihaññati.
Evaṃ kicchā bhato poso,
mātu aparicārako;
Mātari micchā caritvāna,
nirayaṃ sopapajjati.
Evaṃ kicchā bhato poso,
pitu aparicārako;
Pitari micchā caritvāna,
nirayaṃ sopapajjati.
Dhanāpi dhanakāmānaṃ,
Nassati iti me sutaṃ;
Mātaraṃ aparicaritvāna,
Kicchaṃ vā so nigacchati.
Dhanāpi dhanakāmānaṃ,
Nassati iti me sutaṃ;
Pitaraṃ aparicaritvāna,
Kicchaṃ vā so nigacchati.
Ānando ca pamodo ca,
sadā hasitakīḷitaṃ;
Mātaraṃ paricaritvāna,
labbhametaṃ vijānato.
Ānando ca pamodo ca,
sadā hasitakīḷitaṃ;
Pitaraṃ paricaritvāna,
labbhametaṃ vijānato.
Dānañca piyavācā ca,
atthacariyā ca yā idha;
Samānattatā ca dhammesu,
tattha tattha yathārahaṃ;
Ete kho saṅgahā loke,
rathassāṇīva yāyato.
Ete ca saṅgahā nāssu,
na mātā puttakāraṇā;
Labhetha mānaṃ pūjaṃ vā,
pitā vā puttakāraṇā.
Yasmā ca saṅgahā ete,
sammapekkhanti paṇḍitā;
Tasmā mahattaṃ papponti,
pāsaṃsā ca bhavanti te.
Brahmāti mātāpitaro,
pubbācariyāti vuccare;
Āhuneyyā ca puttānaṃ,
pajāya anukampakā.
Tasmā hi ne namasseyya,
sakkareyya ca paṇḍito;
Annena atho pānena,
vatthena sayanena ca;
Ucchādanena nhāpanena,
pādānaṃ dhovanena ca.
Tāya naṃ pāricariyāya,
Mātāpitūsu paṇḍitā;
Idheva naṃ pasaṃsanti,
_Pecca sagge pamodatī”ti. _
Soṇanandajātakaṃ dutiyaṃ.
Sattatinipātaṃ niṭṭhitaṃ.
Tassuddānaṃ
Atha sattatimamhi nipātavare,
Sabhāvantu kusāvatirājavaro;
Atha soṇasunandavaro ca puna,
Abhivāsitasattatimamhi suteti.