Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘maṇiratanassa tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, maṇiratanaṃ ekantaparisuddhaṃ; evameva kho, mahārāja, yoginā yogāvacarena ekantaparisuddhājīvena bhavitabbaṃ. Idaṃ, mahārāja, maṇiratanassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, maṇiratanaṃ na kenaci saddhiṃ missīyati; evameva kho, mahārāja, yoginā yogāvacarena pāpehi pāpasahāyehi saddhiṃ na missitabbaṃ. Idaṃ, mahārāja, maṇiratanassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, maṇiratanaṃ jātiratanehi yojīyati; evameva kho, mahārāja, yoginā yogāvacarena uttamavarajātimantehi saddhiṃ saṃvasitabbaṃ, paṭipannakaphalaṭṭhasekkhaphalasamaṅgīhi sotāpannasakadāgāmianāgāmiarahantatevijjachaḷabhiññasamaṇamaṇiratanehi saddhiṃ saṃvasitabbaṃ. Idaṃ, mahārāja, maṇiratanassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena suttanipāte—
‘Suddhā suddhehi saṃvāsaṃ,
Kappayavho patissatā;
Tato samaggā nipakā,
Dukkhassantaṃ karissathā’”ti.
Maṇiratanaṅgapañho sattamo.