Comments
Loading Comment Form...
Loading Comment Form...
Idamavoca bhagavā magadhesu viharanto pāsāṇake cetiye, paricārakasoḷasānaṃ brāhmaṇānaṃ ajjhiṭṭho puṭṭho puṭṭho pañhaṃ byākāsi. Ekamekassa cepi pañhassa atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjeyya, gaccheyyeva jarāmaraṇassa pāraṃ. “Pāraṅgamanīyā ime dhammā”ti— tasmā imassa dhammapariyāyassa pārāyananteva adhivacanaṃ.
Ajito tissametteyyo,
puṇṇako atha mettagū;
Dhotako upasīvo ca,
_nando ca atha hemako. _
Todeyyakappā dubhayo,
jatukaṇṇī ca paṇḍito;
Bhadrāvudho udayo ca,
posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī,
_piṅgiyo ca mahāisi. _
Ete buddhaṃ upāgacchuṃ,
Sampannacaraṇaṃ isiṃ;
Pucchantā nipuṇe pañhe,
_Buddhaseṭṭhaṃ upāgamuṃ. _
Tesaṃ buddho pabyākāsi,
pañhe puṭṭho yathātathaṃ;
Pañhānaṃ veyyākaraṇena,
_tosesi brāhmaṇe muni. _
Te tositā cakkhumatā,
buddhenādiccabandhunā;
Brahmacariyamacariṃsu,
_varapaññassa santike. _
Ekamekassa pañhassa,
yathā buddhena desitaṃ;
Tathā yo paṭipajjeyya,
_gacche pāraṃ apārato. _
Apārā pāraṃ gaccheyya,
bhāvento maggamuttamaṃ;
Maggo so pāraṃ gamanāya,
_tasmā pārāyanaṃ iti. _