Comments
Loading Comment Form...
Loading Comment Form...
“Āgamissati me pāpaṃ,
āgamissati me bhayaṃ;
Tadā hi calitā sākhā,
manussena migena vā”.
“Bhīruyā nūna me kāmo,
avidūre vasantiyā;
Karissati kisaṃ paṇḍuṃ,
sāva sākhā parantapaṃ.
Socayissati maṃ kantā,
gāme vasamaninditā;
Karissati kisaṃ paṇḍuṃ,
sāva sākhā parantapaṃ.
Tayā maṃ asitāpaṅgi,
sitāni bhaṇitāni ca;
Kisaṃ paṇḍuṃ karissanti,
sāva sākhā parantapaṃ”.
“Agamā nūna so saddo,
asaṃsi nūna so tava;
Akkhātaṃ nūna taṃ tena,
yo taṃ sākhamakampayi.
Idaṃ kho taṃ samāgamma,
mama bālassa cintitaṃ;
Tadā hi calitā sākhā,
manussena migena vā”.
“Tatheva tvaṃ avedesi,
Avañci pitaraṃ mama;
Hantvā sākhāhi chādento,
_Āgamissati me bhayan”ti. _
Parantapajātakaṃ ekādasamaṃ.
Gandhāravaggo dutiyo.
Tassuddānaṃ
Varagāma mahākapi bhaggava ca,
Daḷhadhamma sakuñjara kesavaro;
Urago vidhuro puna jāgarataṃ,
Atha kosalādhipa parantapa cāti.
Atha vagguddānaṃ
Atha sattanipātamhi,
vaggaṃ me bhaṇato suṇa;
Kukku ca puna gandhāro,
dveva vuttā mahesināti.
Sattakanipātaṃ niṭṭhitaṃ.