2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Imaṃ, bhikkhave, rattiṃ aññatarā devatā…pe… maṃ etadavoca— ‘sattime, bhante, dhammā bhikkhuno aparihānāya saṃvattanti. Katame satta? Satthugāravatā, dhammagāravatā, saṃghagāravatā, sikkhāgāravatā, samādhigāravatā, sovacassatā, kalyāṇamittatā. Ime kho, bhante, satta dhammā bhikkhuno aparihānāya saṃvattantī’ti. Idamavoca, bhikkhave, sā devatā. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
Satthugaru dhammagaru,
saṃghe ca tibbagāravo;
Samādhigaru ātāpī,
sikkhāya tibbagāravo.
Kalyāṇamitto suvaco,
sappatisso sagāravo;
Abhabbo parihānāya,
nibbānasseva santike”ti.
Tatiyaṃ.