Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena sañcayo paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ aḍḍhateyyehi paribbājakasatehi. Tena kho pana samayena sāriputtamoggallānā sañcaye paribbājake brahmacariyaṃ caranti. Tehi katikā katā hoti—
“yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetū”ti.
Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena, okkhittacakkhu iriyāpathasampanno. Addasā kho sāriputto paribbājako āyasmantaṃ assajiṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ. Disvānassa etadahosi—
“ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro. Yannūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ— ‘kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’”ti? Atha kho sāriputtassa paribbājakassa etadahosi—
“akālo kho imaṃ bhikkhuṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati. Yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ, atthikehi upaññātaṃ maggan”ti. Atha kho āyasmā assaji rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha kho sāriputtopi paribbājako yenāyasmā assaji tenupasaṅkami, upasaṅkamitvā āyasmatā assajinā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sāriputto paribbājako āyasmantaṃ assajiṃ etadavoca—
“vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī”ti?
“Atthāvuso, mahāsamaṇo sakyaputto sakyakulā pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā, tassa cāhaṃ bhagavato dhammaṃ rocemī”ti.
“Kiṃvādī panāyasmato satthā, kimakkhāyī”ti?
“Ahaṃ kho, āvuso, navo acirapabbajito, adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ, api ca te saṃkhittena atthaṃ vakkhāmī”ti. Atha kho sāriputto paribbājako āyasmantaṃ assajiṃ etadavoca—
“hotu, āvuso—
Appaṃ vā bahuṃ vā bhāsassu,
Atthaṃyeva me brūhi;
Attheneva me attho,
Kiṃ kāhasi byañjanaṃ bahun”ti.
Atha kho āyasmā assaji sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ abhāsi—
“Ye dhammā hetuppabhavā,
Tesaṃ hetuṃ tathāgato āha;
Tesañca yo nirodho,
Evaṃvādī mahāsamaṇo”ti.
Atha kho sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi—
“yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti.
“Eseva dhammo yadi tāvadeva,
Paccabyattha padamasokaṃ;
Adiṭṭhaṃ abbhatītaṃ,
Bahukehi kappanahutehī”ti.
Atha kho sāriputto paribbājako yena moggallāno paribbājako tenupasaṅkami. Addasā kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ dūratova āgacchantaṃ, disvāna sāriputtaṃ paribbājakaṃ etadavoca—
“vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kacci no tvaṃ, āvuso, amataṃ adhigato”ti?
“Āmāvuso, amataṃ adhigato”ti.
“Yathākathaṃ pana tvaṃ, āvuso, amataṃ adhigato”ti?
“Idhāhaṃ, āvuso, addasaṃ assajiṃ bhikkhuṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena samiñjitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ. Disvāna me etadahosi— ‘ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro. Yannūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ— kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’ti. Tassa mayhaṃ, āvuso, etadahosi— ‘akālo kho imaṃ bhikkhuṃ pucchituṃ antaragharaṃ paviṭṭho piṇḍāya carati, yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ atthikehi upaññātaṃ maggan’ti. Atha kho, āvuso, assaji bhikkhu rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha khvāhaṃ, āvuso, yena assaji bhikkhu tenupasaṅkamiṃ, upasaṅkamitvā assajinā bhikkhunā saddhiṃ sammodiṃ, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ, āvuso, assajiṃ bhikkhuṃ etadavocaṃ— ‘vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī’ti? ‘Atthāvuso, mahāsamaṇo sakyaputto sakyakulā pabbajito, tāhaṃ bhagavantaṃ uddissa pabbajito, so ca me bhagavā satthā, tassa cāhaṃ bhagavato dhammaṃ rocemī’ti. ‘Kiṃvādī panāyasmato satthā kimakkhāyī’ti. ‘Ahaṃ kho, āvuso, navo acirapabbajito adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ, api ca te saṃkhittena atthaṃ vakkhāmī’ti. Atha khvāhaṃ, āvuso, assajiṃ bhikkhuṃ etadavocaṃ— ‘hotu, āvuso,
Appaṃ vā bahuṃ vā bhāsassu,
Atthaṃyeva me brūhi;
Attheneva me attho,
Kiṃ kāhasi byañjanaṃ bahun’ti.
Atha kho, āvuso, assaji bhikkhu imaṃ dhammapariyāyaṃ abhāsi—
‘Ye dhammā hetuppabhavā,
Tesaṃ hetuṃ tathāgato āha;
Tesañca yo nirodho,
Evaṃvādī mahāsamaṇo’”ti.
Atha kho moggallānassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vītamalaṃ dhammacakkhuṃ udapādi—
“yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.
Eseva dhammo yadi tāvadeva,
Paccabyattha padamasokaṃ;
Adiṭṭhaṃ abbhatītaṃ,
Bahukehi kappanahutehī”ti.
Atha kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ etadavoca—
“gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā”ti.
“Imāni kho, āvuso, aḍḍhateyyāni paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti, tepi tāva apalokema. Yathā te maññissanti, tathā te karissantī”ti. Atha kho sāriputtamoggallānā yena te paribbājakā tenupasaṅkamiṃsu, upasaṅkamitvā te paribbājake etadavocuṃ—
“gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā”ti.
“Mayaṃ āyasmante nissāya āyasmante sampassantā idha viharāma, sace āyasmantā mahāsamaṇe brahmacariyaṃ carissanti, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā”ti.
Atha kho sāriputtamoggallānā yena sañcayo paribbājako tenupasaṅkamiṃsu, upasaṅkamitvā sañcayaṃ paribbājakaṃ etadavocuṃ—
“gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā”ti.
“Alaṃ, āvuso, mā agamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā”ti. Dutiyampi kho…pe… tatiyampi kho sāriputtamoggallānā sañcayaṃ paribbājakaṃ etadavocuṃ—
“gacchāma mayaṃ, āvuso, bhagavato santike, so no bhagavā satthā”ti.
“Alaṃ, āvuso, mā agamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā”ti. Atha kho sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu. Sañcayassa pana paribbājakassa tattheva uṇhaṃ lohitaṃ mukhato uggañchi.
Addasā kho bhagavā sāriputtamoggallāne dūratova āgacchante, disvāna bhikkhū āmantesi—
“ete, bhikkhave, dve sahāyakā āgacchanti, kolito upatisso ca. Etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayugan”ti.
Gambhīre ñāṇavisaye,
Anuttare upadhisaṅkhaye;
Vimutte appatte veḷuvanaṃ,
Atha ne satthā byākāsi.
“Ete dve sahāyakā,
Āgacchanti kolito upatisso ca;
Etaṃ me sāvakayugaṃ,
Bhavissati aggaṃ bhaddayugan”ti.
Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ—
“labheyyāma mayaṃ, bhante, bhagavato santike pabbajjaṃ, labheyyāma upasampadan”ti.
“Etha bhikkhavo”ti bhagavā avoca—
“svākkhāto dhammo, caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā”ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.