Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho māgho māṇavo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho māgho māṇavo bhagavantaṃ etadavoca—
“Ahañhi, bho gotama, dāyako dānapati vadaññū yācayogo; dhammena bhoge pariyesāmi; dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassapi dadāmi dvinnampi tiṇṇampi catunnampi pañcannampi channampi sattannampi aṭṭhannampi navannampi dasannampi dadāmi, vīsāyapi tiṃsāyapi cattālīsāyapi paññāsāyapi dadāmi, satassapi dadāmi, bhiyyopi dadāmi. Kaccāhaṃ, bho gotama, evaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavāmī”ti?
“Taggha tvaṃ, māṇava, evaṃ dadanto evaṃ yajanto bahuṃ puññaṃ pasavasi. Yo kho, māṇava, dāyako dānapati vadaññū yācayogo; dhammena bhoge pariyesati; dhammena bhoge pariyesitvā dhammaladdhehi bhogehi dhammādhigatehi ekassapi dadāti…pe… satassapi dadāti, bhiyyopi dadāti, bahuṃ so puññaṃ pasavatī”ti. Atha kho māgho māṇavo bhagavantaṃ gāthāya ajjhabhāsi—
“Pucchāmahaṃ gotamaṃ vadaññuṃ, (iti māgho māṇavo)
Kāsāyavāsiṃ agahaṃ carantaṃ;
Yo yācayogo dānapati gahaṭṭho,
Puññatthiko yajati puññapekkho;
Dadaṃ paresaṃ idha annapānaṃ,
_Kathaṃ hutaṃ yajamānassa sujjhe”. _
“Yo yācayogo dānapati gahaṭṭho, (māghāti bhagavā)
Puññatthiko yajati puññapekkho;
Dadaṃ paresaṃ idha annapānaṃ,
_Ārādhaye dakkhiṇeyyebhi tādi”. _
“Yo yācayogo dānapati gahaṭṭho, (iti māgho māṇavo)
Puññatthiko yajati puññapekkho;
Dadaṃ paresaṃ idha annapānaṃ,
_Akkhāhi me bhagavā dakkhiṇeyye”. _
“Ye ve asattā vicaranti loke,
Akiñcanā kevalino yatattā;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Ye sabbasaṃyojanabandhanacchidā,
Dantā vimuttā anīghā nirāsā;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Ye sabbasaṃyojanavippamuttā,
Dantā vimuttā anīghā nirāsā;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Rāgañca dosañca pahāya mohaṃ,
Khīṇāsavā vūsitabrahmacariyā;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Yesu na māyā vasati na māno,
Khīṇāsavā vūsitabrahmacariyā;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Ye vītalobhā amamā nirāsā,
Khīṇāsavā vūsitabrahmacariyā;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Ye ve na taṇhāsu upātipannā,
Vitareyya oghaṃ amamā caranti;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Yesaṃ taṇhā natthi kuhiñci loke,
Bhavābhavāya idha vā huraṃ vā;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Ye kāme hitvā agahā caranti,
Susaññatattā tasaraṃva ujjuṃ;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Ye vītarāgā susamāhitindriyā,
Candova rāhuggahaṇā pamuttā;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Samitāvino vītarāgā akopā,
Yesaṃ gatī natthidha vippahāya;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Jahitvā jātimaraṇaṃ asesaṃ,
Kathaṃkathiṃ sabbamupātivattā;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Ye attadīpā vicaranti loke,
Akiñcanā sabbadhi vippamuttā;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Ye hettha jānanti yathā tathā idaṃ,
Ayamantimā natthi punabbhavoti;
Kālena tesu habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha. _
Yo vedagū jhānarato satīmā,
Sambodhipatto saraṇaṃ bahūnaṃ;
Kālena tamhi habyaṃ pavecche,
_Yo brāhmaṇo puññapekkho yajetha”. _
“Addhā amoghā mama pucchanā ahu, (iti māgho māṇavo)
Akkhāsi me bhagavā dakkhiṇeyye;
Tvañhettha jānāsi yathā tathā idaṃ,
_Tathā hi te vidito esa dhammo. _
Yo yācayogo dānapati gahaṭṭho,
Puññatthiko yajati puññapekkho;
Dadaṃ paresaṃ idha annapānaṃ,
_Akkhāhi me bhagavā yaññasampadaṃ”. _
“Yajassu yajamāno māghāti bhagavā,
Sabbattha ca vippasādehi cittaṃ;
Ārammaṇaṃ yajamānassa yañño,
_Ettha patiṭṭhāya jahāti dosaṃ. _
So vītarāgo pavineyya dosaṃ,
Mettaṃ cittaṃ bhāvayamappamāṇaṃ;
Rattindivaṃ satatamappamatto,
_Sabbā disā pharati appamaññaṃ”. _
“Ko sujjhati muccati bajjhatī ca,
Kenattanā gacchati brahmalokaṃ;
Ajānato me muni brūhi puṭṭho,
Bhagavā hi me sakkhi brahmajjadiṭṭho;
Tuvañhi no brahmasamosi saccaṃ,
_Kathaṃ upapajjati brahmalokaṃ jutima”. _
“Yo yajati tividhaṃ yaññasampadaṃ, (māghāti bhagavā)
Ārādhaye dakkhiṇeyyebhi tādi;
Evaṃ yajitvā sammā yācayogo,
_Upapajjati brahmalokanti brūmī”ti. _
Evaṃ vutte, māgho māṇavo bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama…pe… ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
Māghasuttaṃ pañcamaṃ.