2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Kusāṭakaṃ gahetvāna,
upajjhāyassahaṃ pure;
Mantañca anusikkhāmi,
ganthādosassa pattiyā.
Addasaṃ virajaṃ buddhaṃ,
Āhutīnaṃ paṭiggahaṃ;
Usabhaṃ pavaraṃ aggaṃ,
Tissaṃ buddhaṃ gaṇuttamaṃ.
Kusāṭakaṃ pattharitaṃ,
akkamantaṃ naruttamaṃ;
Samuggataṃ mahāvīraṃ,
lokajeṭṭhaṃ narāsabhaṃ.
Disvā taṃ lokapajjotaṃ,
vimalaṃ candasannibhaṃ;
Avandiṃ satthuno pāde,
vippasannena cetasā.
Catunnavutito kappe,
yaṃ adāsiṃ kusāṭakaṃ;
Duggatiṃ nābhijānāmi,
kusāṭakassidaṃ phalaṃ.
Sattatiṃse ito kappe,
eko āsiṃ janādhipo;
Sunando nāma nāmena,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā akkantasaññako thero imā gāthāyo abhāsitthāti.
Akkantasaññakattherassāpadānaṃ aṭṭhamaṃ.