Comments
Loading Comment Form...
Loading Comment Form...
Siyā anuvādādhikaraṇaṃ dve samathe anāgamma— sativinayañca, tassapāpiyasikañca; dvīhi samathehi sammeyya— sammukhāvinayena ca, amūḷhavinayena cāti? Siyātissa vacanīyaṃ. Yathā kathaṃ viya? Idha pana, bhikkhave, bhikkhu ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikkantaṃ. Taṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti— ‘saratāyasmā evarūpiṃ āpattiṃ āpajjitā’ti. So evaṃ vadeti— ‘ahaṃ kho, āvuso, ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katan’ti. Evampi naṃ vuccamānā codenteva— ‘saratāyasmā evarūpiṃ āpattiṃ āpajjitā’ti. Tassa kho, bhikkhave, bhikkhuno amūḷhassa amūḷhavinayo dātabbo. Evañca pana, bhikkhave, dātabbo—
Tena, bhikkhave, bhikkhunā saṃghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā…pe… evamassa vacanīyo— ‘ahaṃ, bhante, ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Maṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti—
“saratāyasmā evarūpiṃ āpattiṃ āpajjitā”ti. Tyāhaṃ evaṃ vadāmi—
“ahaṃ kho, āvuso, ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katan”ti. Evampi maṃ vuccamānā codenteva—
“saratāyasmā evarūpiṃ āpattiṃ āpajjitā”ti.
“Sohaṃ, bhante, amūḷho saṃghaṃ amūḷhavinayaṃ yācāmī”’ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Taṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti—
“saratāyasmā evarūpiṃ āpattiṃ āpajjitā”ti. So evaṃ vadeti—
“ahaṃ kho, āvuso, ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katan”ti. Evampi naṃ vuccamānā codenteva—
“saratāyasmā evarūpiṃ āpattiṃ āpajjitā”ti. So amūḷho saṃghaṃ amūḷhavinayaṃ yācati. Yadi saṃghassa pattakallaṃ, saṃgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ dadeyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Ayaṃ itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Taṃ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti—
“saratāyasmā evarūpiṃ āpattiṃ āpajjitā”ti. So evaṃ vadeti—
“ahaṃ kho, āvuso, ummattako ahosiṃ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikkantaṃ. Nāhaṃ taṃ sarāmi. Mūḷhena me etaṃ katan”ti. Evampi naṃ vuccamānā codenteva—
“saratāyasmā evarūpiṃ āpattiṃ āpajjitā”ti. So amūḷho saṃghaṃ amūḷhavinayaṃ yācati. Saṃgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṃ vadāmi…pe… tatiyampi etamatthaṃ vadāmi…pe… .
Dinno saṃghena itthannāmassa bhikkhuno amūḷhassa amūḷhavinayo. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Idaṃ vuccati, bhikkhave, adhikaraṇaṃ vūpasantaṃ. Kena vūpasantaṃ? Sammukhāvinayena ca, amūḷhavinayena ca. Kiñca tattha sammukhāvinayasmiṃ? Saṃghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā…pe… kiñca tattha amūḷhavinayasmiṃ? Yā amūḷhavinayassa kammassa kiriyā karaṇaṃ upagamanaṃ ajjhupagamanaṃ adhivāsanā appaṭikkosanā— idaṃ tattha amūḷhavinayasmiṃ. Evaṃ vūpasantañce, bhikkhave, adhikaraṇaṃ kārako ukkoṭeti, ukkoṭanakaṃ pācittiyaṃ; chandadāyako khīyati, khīyanakaṃ pācittiyaṃ.