Comments
Loading Comment Form...
Loading Comment Form...
Atha kho bhagavā dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā punadeva rājagahaṃ paccāgacchi. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi—
“kiṃ nu kho, ānanda, tathāgato ogaṇena bhikkhusaṃghena dakkhiṇāgiriṃ cārikaṃ pakkanto”ti? Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena pañcavassāni nissāya vatthuṃ, abyattena yāvajīvaṃ.
Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Na asekkhena sīlakkhandhena samannāgato hoti na asekkhena samādhikkhandhena, na asekkhena paññākkhandhena na asekkhena vimuttikkhandhena na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Asekkhena sīlakkhandhena samannāgato hoti asekkhena samādhikkhandhena. Asekkhena paññākkhandhena… asekkhena vimuttikkhandhena… asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Saddho hoti, hirimā hoti, ottappī hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso— imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso— imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
Aparehipi, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ūnapañcavasso hoti— imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
Pañcahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, pañcavasso vā hoti atirekapañcavasso vā— imehi kho, bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
Pañcakadasavāro niṭṭhito.
Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Na asekkhena sīlakkhandhena samannāgato hoti, na asekkhena samādhikkhandhena, na asekkhena paññākkhandhena, na asekkhena vimuttikkhandhena, na asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, ūnapañcavasso hoti— imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Asekkhena sīlakkhandhena samannāgato hoti, asekkhena samādhikkhandhena, asekkhena paññākkhandhena, asekkhena vimuttikkhandhena, asekkhena vimuttiñāṇadassanakkhandhena samannāgato hoti, pañcavasso vā hoti atirekapañcavasso vā— imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
Aparehipi, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Assaddho hoti, ahiriko hoti, anottappī hoti, kusīto hoti, muṭṭhassati hoti, ūnapañcavasso hoti— imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Saddho hoti, hirimā hoti, ottappī hoti, āraddhavīriyo hoti, upaṭṭhitassati hoti, pañcavasso vā hoti atirekapañcavasso vā— imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
Aparehipi, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, ūnapañcavasso hoti— imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, pañcavasso vā hoti atirekapañcavasso vā— imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.
Aparehipi, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāni vitthārena na svāgatāni honti na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso, ūnapañcavasso hoti— imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.
Chahi, bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, pañcavasso vā hoti atirekapañcavasso vā— imehi kho, bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabban”ti.
Abhayūvarabhāṇavāro niṭṭhito aṭṭhamo.