Comments
Loading Comment Form...
Loading Comment Form...
“Daharāhaṃ suddhavasanā,
yaṃ pure dhammamassuṇiṃ;
Tassā me appamattāya,
saccābhisamayo ahu.
Tatohaṃ sabbakāmesu,
bhusaṃ aratimajjhagaṃ;
Sakkāyasmiṃ bhayaṃ disvā,
nekkhammameva pīhaye.
Hitvānahaṃ ñātigaṇaṃ,
dāsakammakarāni ca;
Gāmakhettāni phītāni,
ramaṇīye pamodite.
Pahāyahaṃ pabbajitā,
sāpateyyamanappakaṃ;
Evaṃ saddhāya nikkhamma,
saddhamme suppavedite.
Netaṃ assa patirūpaṃ,
Ākiñcaññañhi patthaye;
Yo jātarūpaṃ rajataṃ,
Chaḍḍetvā punarāgame.
Rajataṃ jātarūpaṃ vā,
na bodhāya na santiyā;
Netaṃ samaṇasāruppaṃ,
na etaṃ ariyaddhanaṃ.
Lobhanaṃ madanañcetaṃ,
mohanaṃ rajavaḍḍhanaṃ;
Sāsaṅkaṃ bahuāyāsaṃ,
natthi cettha dhuvaṃ ṭhiti.
Ettha rattā pamattā ca,
saṃkiliṭṭhamanā narā;
Aññamaññena byāruddhā,
puthu kubbanti medhagaṃ.
Vadho bandho parikleso,
jāni sokapariddavo;
Kāmesu adhipannānaṃ,
dissate byasanaṃ bahuṃ.
Taṃ maṃ ñātī amittāva,
kiṃ vo kāmesu yuñjatha;
Jānātha maṃ pabbajitaṃ,
kāmesu bhayadassiniṃ.
Na hiraññasuvaṇṇena,
parikkhīyanti āsavā;
Amittā vadhakā kāmā,
sapattā sallabandhanā.
Taṃ maṃ ñātī amittāva,
kiṃ vo kāmesu yuñjatha;
Jānātha maṃ pabbajitaṃ,
muṇḍaṃ saṅghāṭipārutaṃ.
Uttiṭṭhapiṇḍo uñcho ca,
paṃsukūlañca cīvaraṃ;
Etaṃ kho mama sāruppaṃ,
anagārūpanissayo.
Vantā mahesīhi kāmā,
ye dibbā ye ca mānusā;
Khemaṭṭhāne vimuttā te,
pattā te acalaṃ sukhaṃ.
Māhaṃ kāmehi saṅgacchiṃ,
yesu tāṇaṃ na vijjati;
Amittā vadhakā kāmā,
aggikkhandhūpamā dukhā.
Paripantho esa bhayo,
savighāto sakaṇṭako;
Gedho suvisamo ceso,
mahanto mohanāmukho.
Upasaggo bhīmarūpo,
kāmā sappasirūpamā;
Ye bālā abhinandanti,
andhabhūtā puthujjanā.
Kāmapaṅkena sattā hi,
bahū loke aviddasū;
Pariyantaṃ na jānanti,
jātiyā maraṇassa ca.
Duggatigamanaṃ maggaṃ,
manussā kāmahetukaṃ;
Bahuṃ ve paṭipajjanti,
attano rogamāvahaṃ.
Evaṃ amittajananā,
tāpanā saṃkilesikā;
Lokāmisā bandhanīyā,
kāmā maraṇabandhanā.
Ummādanā ullapanā,
kāmā cittappamaddino;
Sattānaṃ saṃkilesāya,
khippaṃ mārena oḍḍitaṃ.
Anantādīnavā kāmā,
bahudukkhā mahāvisā;
Appassādā raṇakarā,
sukkapakkhavisosanā.
Sāhaṃ etādisaṃ katvā,
byasanaṃ kāmahetukaṃ;
Na taṃ paccāgamissāmi,
nibbānābhiratā sadā.
Raṇaṃ karitvā kāmānaṃ,
sītibhāvābhikaṅkhinī;
Appamattā vihassāmi,
sabbasaṃyojanakkhaye.
Asokaṃ virajaṃ khemaṃ,
ariyaṭṭhaṅgikaṃ ujuṃ;
Taṃ maggaṃ anugacchāmi,
yena tiṇṇā mahesino”.
“Imaṃ passatha dhammaṭṭhaṃ,
subhaṃ kammāradhītaraṃ;
Anejaṃ upasampajja,
rukkhamūlamhi jhāyati.
Ajjaṭṭhamī pabbajitā,
saddhā saddhammasobhanā;
Vinītuppalavaṇṇāya,
tevijjā maccuhāyinī.
Sāyaṃ bhujissā anaṇā,
bhikkhunī bhāvitindriyā;
Sabbayogavisaṃyuttā,
katakiccā anāsavā”.
Taṃ sakko devasaṅghena,
upasaṅkamma iddhiyā;
Namassati bhūtapati,
subhaṃ kammāradhītaranti.
… Subhā kammāradhītā therī… .
Vīsatinipāto niṭṭhito.