Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, mūlāni bhesajjāni— haliddiṃ, siṅgiveraṃ, vacaṃ, vacattaṃ, ativisaṃ, kaṭukarohiṇiṃ, usīraṃ, bhaddamuttakaṃ, yāni vā panaññānipi atthi mūlāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni— paṭiggahetvā yāvajīvaṃ pariharituṃ; sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā”ti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi piṭṭhehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, nisadaṃ nisadapotakan”ti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kasāvāni bhesajjāni— nimbakasāvaṃ, kuṭajakasāvaṃ, paṭolakasāvaṃ, phaggavakasāvaṃ, nattamālakasāvaṃ, yāni vā panaññānipi atthi kasāvāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni— paṭiggahetvā yāvajīvaṃ pariharituṃ; sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā”ti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ paṇṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, paṇṇāni bhesajjāni— nimbapaṇṇaṃ, kuṭajapaṇṇaṃ, paṭolapaṇṇaṃ, sulasipaṇṇaṃ, kappāsapaṇṇaṃ, yāni vā panaññānipi atthi paṇṇāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti…pe… .
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ phalehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, phalāni bhesajjāni— bilaṅgaṃ, pippaliṃ, maricaṃ, harītakaṃ, vibhītakaṃ, āmalakaṃ, goṭṭhaphalaṃ, yāni vā panaññānipi atthi phalāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti…pe… .
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ jatūhi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, jatūni bhesajjāni— hiṅguṃ, hiṅgujatuṃ, hiṅgusipāṭikaṃ, takaṃ, takapattiṃ, takapaṇṇiṃ, sajjulasaṃ, yāni vā panaññānipi atthi jatūni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti…pe… .
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ loṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, loṇāni bhesajjāni— sāmuddaṃ, kāḷaloṇaṃ, sindhavaṃ, ubbhidaṃ, bilaṃ, yāni vā panaññānipi atthi loṇāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni— paṭiggahetvā yāvajīvaṃ pariharituṃ; sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā”ti.
Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhasīsassa thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti, tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante, disvāna yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca—
“kiṃ imassa, bhikkhave, bhikkhuno ābādho”ti?
“Imassa, bhante, āyasmato thullakacchābādho, lasikāya cīvarāni kāye lagganti, tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā”ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“anujānāmi, bhikkhave, yassa kaṇḍu vā, piḷakā vā, assāvo vā, thullakacchu vā ābādho, kāyo vā duggandho, cuṇṇāni bhesajjāni; agilānassa chakaṇaṃ mattikaṃ rajananippakkaṃ. Anujānāmi, bhikkhave, udukkhalaṃ musalan”ti.
Tena kho pana samayena gilānānaṃ bhikkhūnaṃ cuṇṇehi bhesajjehi cālitehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, cuṇṇacālinin”ti. Saṇhehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, dussacālinin”ti.
Tena kho pana samayena aññatarassa bhikkhuno amanussikābādho hoti. Taṃ ācariyupajjhāyā upaṭṭhahantā nāsakkhiṃsu arogaṃ kātuṃ. So sūkarasūnaṃ gantvā āmakamaṃsaṃ khādi, āmakalohitaṃ pivi. Tassa so amanussikābādho paṭippassambhi. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohitan”ti.
Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. Taṃ bhikkhū pariggahetvā uccārampi passāvampi nikkhāmenti. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā uccārampi passāvampi nikkhāmente, disvāna yena te bhikkhū tenupasaṅkami, upasaṅkamitvā te bhikkhū etadavoca—
“kiṃ imassa, bhikkhave, bhikkhuno ābādho”ti?
“Imassa, bhante, āyasmato cakkhurogābādho. Imaṃ mayaṃ pariggahetvā uccārampi passāvampi nikkhāmemā”ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“anujānāmi, bhikkhave, añjanaṃ— kāḷañjanaṃ, rasañjanaṃ, sotañjanaṃ, gerukaṃ, kapallan”ti. Añjanūpapisanehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, candanaṃ, tagaraṃ, kāḷānusāriyaṃ, tālīsaṃ, bhaddamuttakan”ti. Tena kho pana samayena bhikkhū piṭṭhāni añjanāni carukesupi sarāvakesupi nikkhipanti; tiṇacuṇṇehipi paṃsukehipi okiriyanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, añjanin”ti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjaniyo dhārenti— sovaṇṇamayaṃ, rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacā añjanī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ, dantamayaṃ, visāṇamayaṃ, naḷamayaṃ, veḷumayaṃ, kaṭṭhamayaṃ, jatumayaṃ, phalamayaṃ, lohamayaṃ, saṅkhanābhimayan”ti.
Tena kho pana samayena añjaniyo apārutā honti, tiṇacuṇṇehipi paṃsukehipi okiriyanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, apidhānanti. Apidhānaṃ nipatati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, suttakena bandhitvā añjaniyā bandhitun”ti. Añjanī phalati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, suttakena sibbetun”ti.
Tena kho pana samayena bhikkhū aṅguliyā añjanti, akkhīni dukkhāni honti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, añjanisalākan”ti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjanisalākāyo dhārenti— sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacā añjanisalākā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayan”ti.
Tena kho pana samayena añjanisalākā bhūmiyaṃ patitā pharusā hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, salākaṭhāniyan”ti.
Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, añjanitthavikan”ti. Aṃsabaddhako na hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakan”ti.
Tena kho pana samayena āyasmato pilindavacchassa sīsābhitāpo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, muddhani telakan”ti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, natthukamman”ti. Natthu galati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, natthukaraṇin”ti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo dhārenti— sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacā natthukaraṇī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayan”ti. Natthuṃ visamaṃ āsiñcanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, yamakanatthukaraṇin”ti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, dhūmaṃ pātun”ti. Taññeva vaṭṭiṃ ālimpetvā pivanti, kaṇṭho dahati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, dhūmanettan”ti.
Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni dhūmanettāni dhārenti— sovaṇṇamayaṃ rūpiyamayaṃ. Manussā ujjhāyanti khiyyanti vipācenti—
“seyyathāpi gihī kāmabhogino”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, uccāvacāni dhūmanettāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, aṭṭhimayaṃ…pe… saṅkhanābhimayan”ti.
Tena kho pana samayena dhūmanettāni apārutāni honti, pāṇakā pavisanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, apidhānan”ti.
Tena kho pana samayena bhikkhū dhūmanettāni hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, dhūmanettathavikan”ti. Ekato ghaṃsiyanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, yamakathavikan”ti. Aṃsabaddhako na hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, aṃsabaddhakaṃ bandhanasuttakan”ti.
Tena kho pana samayena āyasmato pilindavacchassa vātābādho hoti. Vejjā evamāhaṃsu—
“telaṃ pacitabban”ti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, telapākan”ti. Tasmiṃ kho pana telapāke majjaṃ pakkhipitabbaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, telapāke majjaṃ pakkhipitun”ti.
Tena kho pana samayena chabbaggiyā bhikkhū atipakkhittamajjāni telāni pacanti, tāni pivitvā majjanti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, atipakkhittamajjaṃ telaṃ pātabbaṃ. Yo piveyya, yathādhammo kāretabbo. Anujānāmi, bhikkhave, yasmiṃ telapāke majjassa na vaṇṇo na gandho na raso paññāyati, evarūpaṃ majjapakkhittaṃ telaṃ pātun”ti.
Tena kho pana samayena bhikkhūnaṃ bahuṃ atipakkhittamajjaṃ telaṃ pakkaṃ hoti. Atha kho bhikkhūnaṃ etadahosi—
“kathaṃ nu kho atipakkhittamajje tele paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, abbhañjanaṃ adhiṭṭhātun”ti.
Tena kho pana samayena āyasmato pilindavacchassa bahutaraṃ telaṃ pakkaṃ hoti, telabhājanaṃ na vijjati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tīṇi tumbāni— lohatumbaṃ, kaṭṭhatumbaṃ, phalatumban”ti.
Tena kho pana samayena āyasmato pilindavacchassa aṅgavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sedakamman”ti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sambhārasedan”ti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, mahāsedan”ti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, bhaṅgodakan”ti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, udakakoṭṭhakan”ti.
Tena kho pana samayena āyasmato pilindavacchassa pabbavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, lohitaṃ mocetun”ti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, lohitaṃ mocetvā visāṇena gāhetun”ti.
Tena kho pana samayena āyasmato pilindavacchassa pādā phalitā honti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pādabbhañjanan”ti. Nakkhamaniyo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pajjaṃ abhisaṅkharitun”ti.
Tena kho pana samayena aññatarassa bhikkhuno gaṇḍābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, satthakamman”ti. Kasāvodakena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kasāvodakan”ti. Tilakakkena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tilakakkan”ti. Kabaḷikāya attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kabaḷikan”ti. Vaṇabandhanacoḷena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vaṇabandhanacoḷan”ti. Vaṇo kaṇḍuvati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sāsapakuṭṭena phositun”ti. Vaṇo kilijjittha. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, dhūmaṃ kātun”ti. Vaḍḍhamaṃsaṃ vuṭṭhāti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, loṇasakkharikāya chinditun”ti. Vaṇo na ruhati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vaṇatelan”ti. Telaṃ galati. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, vikāsikaṃ sabbaṃ vaṇapaṭikamman”ti.
Tena kho pana samayena aññataro bhikkhu ahinā daṭṭho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, cattāri mahāvikaṭāni dātuṃ— gūthaṃ, muttaṃ, chārikaṃ, mattikan”ti. Atha kho bhikkhūnaṃ etadahosi—
“appaṭiggahitāni nu kho udāhu paṭiggahetabbānī”ti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sati kappiyakārake paṭiggahāpetuṃ, asati kappiyakārake sāmaṃ gahetvā paribhuñjitun”ti.
Tena kho pana samayena aññatarena bhikkhunā visaṃ pītaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gūthaṃ pāyetun”ti. Atha kho bhikkhūnaṃ etadahosi—
“appaṭiggahitaṃ nu kho udāhu paṭiggahetabbo”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, yaṃ karonto paṭiggaṇhāti, sveva paṭiggaho kato, na puna paṭiggahetabbo”ti.
Tena kho pana samayena aññatarassa bhikkhuno gharadinnakābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, sītāloḷiṃ pāyetun”ti.
Tena kho pana samayena aññataro bhikkhu duṭṭhagahaṇiko hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, āmisakhāraṃ pāyetun”ti.
Tena kho pana samayena aññatarassa bhikkhuno paṇḍurogābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, muttaharītakaṃ pāyetun”ti.
Tena kho pana samayena aññatarassa bhikkhuno chavidosābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, gandhālepaṃ kātun”ti.
Tena kho pana samayena aññataro bhikkhu abhisannakāyo hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, virecanaṃ pātun”ti. Acchakañjiyā attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, acchakañjin”ti. Akaṭayūsena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, akaṭayūsan”ti. Kaṭākaṭena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, kaṭākaṭan”ti. Paṭicchādanīyena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, paṭicchādanīyan”ti.