Comments
Loading Comment Form...
Loading Comment Form...
“Kappe ca satasahasse,
caturo ca asaṅkhiye;
Dīpaṅkaro nāma jino,
uppajji lokanāyako.
Dīpaṅkaro mahāvīro,
viyākāsi vināyako;
Sumedhañca sumittañca,
samānasukhadukkhataṃ.
Sadevakañca passanto,
vicaranto sadevakaṃ;
Tesaṃ pakittane amhe,
upagamma samāgamaṃ.
Amhaṃ sabbapati hohi,
anāgatasamāgame;
Sabbāva tuyhaṃ bhariyā,
manāpā piyavādikā.
Dānaṃ sīlamayaṃ sabbaṃ,
bhāvanā ca subhāvitā;
Dīgharattañca no sabbaṃ,
pariccattaṃ mahāmune.
Gandhaṃ vilepanaṃ mālaṃ,
dīpañca ratanāmayaṃ;
Yaṃ kiñci patthitaṃ sabbaṃ,
pariccattaṃ mahāmuni.
Aññaṃ vāpi kataṃ kammaṃ,
paribhogañca mānusaṃ;
Dīgharattañhi no sabbaṃ,
pariccattaṃ mahāmuni.
Anekajātisaṃsāraṃ,
bahuṃ puññampi no kataṃ;
Issaramanubhotvāna,
saṃsaritvā bhavābhave.
Pacchime bhave sampatte,
sakyaputtanivesane;
Nānākulūpapannāyo,
accharā kāmavaṇṇinī.
Lābhaggena yasaṃ pattā,
pūjitā sabbasakkatā;
Lābhiyo annapānānaṃ,
sadā sammānitā mayaṃ.
Agāraṃ pajahitvāna,
pabbajimhanagāriyaṃ;
Aḍḍhamāse asampatte,
sabbā pattāmha nibbutiṃ.
Lābhiyo annapānānaṃ,
vatthasenāsanāni ca;
Upenti paccayā sabbe,
sadā sakkatapūjitā.
Kilesā jhāpitā amhaṃ,
…pe…
viharāma anāsavā.
Svāgataṃ vata no āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ yasodharāpamukhāni dasabhikkhunīsahassāni bhagavato sammukhā imā gāthāyo abhāsitthāti.
Yasodharāpamukhadasabhikkhunīsahassāpadānaṃ navamaṃ.