2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Aṭṭhime, bhikkhave, puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassa. Katame aṭṭha? Sotāpanno, sotāpattiphalasacchikiriyāya paṭipanno…pe… arahā, arahattāya paṭipanno. Ime kho, bhikkhave, aṭṭha puggalā āhuneyyā…pe… anuttaraṃ puññakkhettaṃ lokassāti.
Cattāro ca paṭipannā,
cattāro ca phale ṭhitā;
Esa saṃgho samukkaṭṭho,
sattānaṃ aṭṭha puggalā.
Yajamānānaṃ manussānaṃ,
puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ,
ettha dinnaṃ mahapphalan”ti.
Dasamaṃ.
Gotamīvaggo paṭhamo.
Tassuddānaṃ
Gotamī ovādaṃ saṃkhittaṃ,
dīghajāṇu ca ujjayo;
Bhayā dve āhuneyyā ca,
dve ca aṭṭha puggalāti.