Comments
Loading Comment Form...
Loading Comment Form...
“Sattime, bhikkhave, bojjhaṅgā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattanti. Katame satta? Satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo— ime kho, bhikkhave, satta bojjhaṅgā bhāvitā bahulīkatā apārā pāraṃ gamanāya saṃvattantīti.
Appakā te manussesu,
ye janā pāragāmino;
Athāyaṃ itarā pajā,
tīramevānudhāvati.
Ye ca kho sammadakkhāte,
dhamme dhammānuvattino;
Te janā pāramessanti,
maccudheyyaṃ suduttaraṃ.
Kaṇhaṃ dhammaṃ vippahāya,
sukkaṃ bhāvetha paṇḍito;
Okā anokamāgamma,
viveke yattha dūramaṃ.
Tatrābhiratimiccheyya,
hitvā kāme akiñcano;
Pariyodapeyya attānaṃ,
cittaklesehi paṇḍito.
Yesaṃ sambodhiyaṅgesu,
sammā cittaṃ subhāvitaṃ;
Ādānappaṭinissagge,
anupādāya ye ratā;
Khīṇāsavā jutimanto,
te loke parinibbutā”ti.
Sattamaṃ.