Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho jaṭābhāradvājo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jaṭābhāradvājo brāhmaṇo bhagavantaṃ gāthāya ajjhabhāsi—
“Antojaṭā bahijaṭā,
Jaṭāya jaṭitā pajā;
Taṃ taṃ gotama pucchāmi,
Ko imaṃ vijaṭaye jaṭan”ti.
“Sīle patiṭṭhāya naro sapañño,
Cittaṃ paññañca bhāvayaṃ;
Ātāpī nipako bhikkhu,
So imaṃ vijaṭaye jaṭaṃ.
Yesaṃ rāgo ca doso ca,
avijjā ca virājitā;
Khīṇāsavā arahanto,
tesaṃ vijaṭitā jaṭā.
Yattha nāmañca rūpañca,
asesaṃ uparujjhati;
Paṭighaṃ rūpasaññā ca,
etthesā chijjate jaṭā”ti.
Evaṃ vutte, jaṭābhāradvājo bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama…pe… aññataro ca panāyasmā bhāradvājo arahataṃ ahosī”ti.