Comments
Loading Comment Form...
Loading Comment Form...
“‘Ayaṃ kāye kāyānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. Sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti me, bhikkhave…pe… bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi”.
“Ayaṃ vedanāsu…pe… ayaṃ citte…pe… ayaṃ dhammesu dhammānupassanāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. Sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbāti…pe… bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi”.
“‘Ayaṃ kāye kāyānupassanā’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… sā kho panāyaṃ kāye kāyānupassanā bhāvetabbāti…pe… bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.
Cakkhuṃ udapādīti— kenaṭṭhena? Ñāṇaṃ udapādīti— kenaṭṭhena? Paññā udapādīti— kenaṭṭhena? Vijjā udapādīti— kenaṭṭhena? Āloko udapādīti— kenaṭṭhena? Cakkhuṃ udapādīti— dassanaṭṭhena. Ñāṇaṃ udapādīti— ñātaṭṭhena. Paññā udapādīti— pajānanaṭṭhena. Vijjā udapādīti— paṭivedhaṭṭhena. Āloko udapādīti— obhāsaṭṭhena.
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“dhammesu ñāṇaṃ dhammapaṭisambhidā”.
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“atthesu ñāṇaṃ atthapaṭisambhidā”.
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“niruttīsu ñāṇaṃ niruttipaṭisambhidā”.
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā”.
Kāye kāyānupassanāsatipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
“Ayaṃ vedanāsu…pe… ayaṃ citte…pe… ayaṃ dhammesu dhammānupassanāti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… sā kho panāyaṃ dhammesu dhammānupassanā bhāvetabbāti…pe… bhāvitāti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… ”.
Dhammesu dhammānupassanā satipaṭṭhāne pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
Catūsu satipaṭṭhānesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.