Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena rājā pasenadi kosalo uyyānapālaṃ āṇāpesi—
“gaccha, bhaṇe, uyyānaṃ sodhehi. Uyyānaṃ gamissāmā”ti.
“Evaṃ, devā”ti kho so uyyānapālo rañño pasenadissa kosalassa paṭissutvā uyyānaṃ sodhento addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ. Disvāna yena rājā pasenadi kosalo tenupasaṅkami; upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca—
“suddhaṃ, deva, uyyānaṃ. Api ca bhagavā tattha nisinno”ti.
“Hotu, bhaṇe. Mayaṃ bhagavantaṃ payirupāsissāmā”ti.
Atha kho rājā pasenadi kosalo uyyānaṃ gantvā yena bhagavā tenupasaṅkami. Tena kho pana samayena aññataro upāsako bhagavantaṃ payirupāsanto nisinno hoti. Addasā kho rājā pasenadi kosalo taṃ upāsakaṃ bhagavantaṃ payirupāsantaṃ nisinnaṃ. Disvāna bhīto aṭṭhāsi. Atha kho rañño pasenadissa kosalassa etadahosi—
“nārahatāyaṃ puriso pāpo hotuṃ, yathā bhagavantaṃ payirupāsatī”ti. Yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Atha kho so upāsako bhagavato gāravena rājānaṃ pasenadiṃ kosalaṃ neva abhivādesi na paccuṭṭhāsi. Atha kho rājā pasenadi kosalo anattamano ahosi—
“kathañhi nāmāyaṃ puriso mayi āgate neva abhivādessati na paccuṭṭhessatī”ti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca—
“eso kho, mahārāja, upāsako bahussuto āgatāgamo kāmesu vītarāgo”ti. Atha kho rañño pasenadissa kosalassa etadahosi—
“nārahatāyaṃ upāsako orako hotuṃ, bhagavāpi imassa vaṇṇaṃ bhāsatī”ti. Taṃ upāsakaṃ etadavoca—
“vadeyyāsi, upāsaka, yena attho”ti.
“Suṭṭhu, devā”ti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho rājā pasenadi kosalo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Tena kho pana samayena rājā pasenadi kosalo uparipāsādavaragato hoti. Addasā kho rājā pasenadi kosalo taṃ upāsakaṃ rathikāya chattapāṇiṃ gacchantaṃ. Disvāna pakkosāpetvā etadavoca—
“tvaṃ kira, upāsaka, bahussuto āgatāgamo. Sādhu, upāsaka, amhākaṃ itthāgāraṃ dhammaṃ vācehī”ti.
“Yamahaṃ, deva, jānāmi ayyānaṃ vāhasā, ayyāva devassa itthāgāraṃ dhammaṃ vācessantī”ti. Atha kho rājā pasenadi kosalo—
“saccaṃ kho upāsako āhā”ti yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca—
“sādhu, bhante, bhagavā ekaṃ bhikkhuṃ āṇāpetu yo amhākaṃ itthāgāraṃ dhammaṃ vācessatī”ti. Atha kho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi…pe… padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi—
“tenahānanda, rañño itthāgāraṃ dhammaṃ vācehī”ti.
“Evaṃ, bhante”ti kho āyasmā ānando bhagavato paṭissutvā kālena kālaṃ pavisitvā rañño itthāgāraṃ dhammaṃ vāceti. Atha kho āyasmā ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena rañño pasenadissa kosalassa nivesanaṃ tenupasaṅkami.
Tena kho pana samayena rājā pasenadi kosalo mallikāya deviyā saddhiṃ sayanagato hoti. Addasā kho mallikā devī āyasmantaṃ ānandaṃ dūratova āgacchantaṃ. Disvāna sahasā vuṭṭhāsi; pītakamaṭṭhaṃ dussaṃ pabhassittha. Atha kho āyasmā ānando tatova paṭinivattitvā ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āyasmā ānando pubbe appaṭisaṃvidito rañño antepuraṃ pavisissatī”ti…pe… “saccaṃ kira tvaṃ, ānanda, pubbe appaṭisaṃvidito rañño antepuraṃ pavisasī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, ānanda, pubbe appaṭisaṃvidito rañño antepuraṃ pavisissasi. Netaṃ, ānanda, appasannānaṃ vā pasādāya…pe… vigarahitvā…pe… dhammiṃ kathaṃ katvā bhikkhū āmantesi—
“Dasayime, bhikkhave, ādīnavā rājantepurappavesane. Katame dasa? Idha, bhikkhave, rājā mahesiyā saddhiṃ nisinno hoti, tattha bhikkhu pavisati. Mahesī vā bhikkhuṃ disvā sitaṃ pātukaroti. Bhikkhu vā mahesiṃ disvā sitaṃ pātukaroti. Tattha rañño evaṃ hoti— ‘addhā imesaṃ kataṃ vā karissanti vā’ti. Ayaṃ, bhikkhave, paṭhamo ādīnavo rājantepurappavesane.
Puna caparaṃ, bhikkhave, rājā bahukicco bahukaraṇīyo. Aññataraṃ itthiṃ gantvā nassarati. Sā tena gabbhaṃ gaṇhi. Tattha rañño evaṃ hoti— ‘na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, dutiyo ādīnavo rājantepurappavesane.
Puna caparaṃ, bhikkhave, rañño antepure aññataraṃ ratanaṃ nassati. Tattha rañño evaṃ hoti— ‘na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, tatiyo ādīnavo rājantepurappavesane.
Puna caparaṃ, bhikkhave, rañño antepure abbhantarā guyhamantā bahiddhā sambhedaṃ gacchanti. Tattha rañño evaṃ hoti— ‘na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, catuttho ādīnavo rājantepurappavesane.
Puna caparaṃ, bhikkhave, rañño antepure putto vā pitaraṃ pattheti pitā vā puttaṃ pattheti. Tesaṃ evaṃ hoti— ‘na kho idha añño koci pavisati aññatra pabbajitena. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, pañcamo ādīnavo rājantepurappavesane.
Puna caparaṃ, bhikkhave, rājā nīcaṭṭhāniyaṃ ucce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti— ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, chaṭṭho ādīnavo, rājantepurappavesane.
Puna caparaṃ, bhikkhave, rājā uccaṭṭhāniyaṃ nīce ṭhāne ṭhapeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti— ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, sattamo ādīnavo rājantepurappavesane.
Puna caparaṃ, bhikkhave, rājā akāle senaṃ uyyojeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti— ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, aṭṭhamo ādīnavo rājantepurappavesane.
Puna caparaṃ, bhikkhave, rājā kāle senaṃ uyyojetvā antarāmaggato nivattāpeti. Yesaṃ taṃ amanāpaṃ tesaṃ evaṃ hoti— ‘rājā kho pabbajitena saṃsaṭṭho. Siyā nu kho pabbajitassa kamman’ti. Ayaṃ, bhikkhave, navamo ādīnavo rājantepurappavesane.
Puna caparaṃ, bhikkhave, rañño rājantepuraṃ hatthisammaddaṃ assasammaddaṃ rathasammaddaṃ rajanīyāni rūpasaddagandharasaphoṭṭhabbāni, yāni na pabbajitassa sāruppāni. Ayaṃ, bhikkhave, dasamo ādīnavo rājantepurappavesane. Ime kho, bhikkhave, dasa ādīnavā rājantepurappavesane”ti. Atha kho bhagavā āyasmantaṃ ānandaṃ anekapariyāyena vigarahitvā dubbharatāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Yo pana bhikkhu rañño khattiyassa muddhāvasittassa anikkhantarājake aniggataratanake pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya, pācittiyan”**ti. (83:132)
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Khattiyo nāma ubhato sujāto hoti, mātito ca pitito ca saṃsuddhagahaṇiko, yāva sattamā pitāmahayugā akkhitto anupakuṭṭho jātivādena.
Muddhāvasitto nāma khattiyābhisekena abhisitto hoti.
Anikkhantarājaketi rājā sayanigharā anikkhanto hoti.
Aniggataratanaketi mahesī sayanigharā anikkhantā hoti, ubho vā anikkhantā honti.
Pubbe appaṭisaṃviditoti pubbe anāmantetvā.
Indakhīlo nāma sayanigharassa ummāro vuccati.
Sayanigharaṃ nāma yattha katthaci rañño sayanaṃ paññattaṃ hoti, antamaso sāṇipākāraparikkhittampi.
Indakhīlaṃ atikkāmeyyāti paṭhamaṃ pādaṃ ummāraṃ atikkāmeti, āpatti dukkaṭassa. Dutiyaṃ pādaṃ atikkāmeti, āpatti pācittiyassa.
Appaṭisaṃvidite appaṭisaṃviditasaññī indakhīlaṃ atikkāmeti, āpatti pācittiyassa. Appaṭisaṃvidite vematiko indakhīlaṃ atikkāmeti, āpatti pācittiyassa. Appaṭisaṃvidite paṭisaṃviditasaññī indakhīlaṃ atikkāmeti, āpatti pācittiyassa.
Paṭisaṃvidite appaṭisaṃviditasaññī, āpatti dukkaṭassa. Paṭisaṃvidite vematiko, āpatti dukkaṭassa. Paṭisaṃvidite paṭisaṃviditasaññī, anāpatti.
Anāpatti— paṭisaṃvidite, na khattiyo hoti, na khattiyābhisekena abhisitto hoti, rājā sayanigharā nikkhanto hoti, mahesī sayanigharā nikkhantā hoti, ubho vā nikkhantā honti, na sayanighare, ummattakassa, ādikammikassāti.
Antepurasikkhāpadaṃ niṭṭhitaṃ paṭhamaṃ.