Comments
Loading Comment Form...
Loading Comment Form...
» Na rūpaṃ na khandhoti?
Rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhā. Rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā.
« Na khandhā na vedanākkhandhoti? Āmantā.
» Na rūpaṃ na khandhoti?
Rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhā. Rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā.
« Na khandhā na saññākkhandhoti? Āmantā.
» Na rūpaṃ na khandhoti?
Rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhā. Rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā.
« Na khandhā na saṅkhārakkhandhoti? Āmantā.
» Na rūpaṃ na khandhoti?
Rūpaṃ ṭhapetvā avasesā khandhā na rūpaṃ, khandhā. Rūpañca khandhe ca ṭhapetvā avasesā na ceva rūpaṃ na ca khandhā.
« Na khandhā na viññāṇakkhandhoti? Āmantā.
» Na vedanā na khandhoti?
Vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā. Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā.
« Na khandhā na rūpakkhandhoti? Āmantā.
» Na vedanā na khandhoti?
Vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā. Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā.
« Na khandhā na saññākkhandhoti? Āmantā.
» Na vedanā na khandhoti?
Vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā. Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā.
« Na khandhā na saṅkhārakkhandhoti? Āmantā.
» Na vedanā na khandhoti?
Vedanaṃ ṭhapetvā avasesā khandhā na vedanā, khandhā. Vedanañca khandhe ca ṭhapetvā avasesā na ceva vedanā na ca khandhā.
« Na khandhā na viññāṇakkhandhoti? Āmantā.
» Na saññā na khandhoti?
Saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā.
« Na khandhā na rūpakkhandhoti? Āmantā.
» Na saññā na khandhoti?
Saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā.
« Na khandhā na vedanākkhandhoti? Āmantā.
» Na saññā na khandhoti?
Saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā.
« Na khandhā na saṅkhārakkhandhoti? Āmantā.
» Na saññā na khandhoti?
Saññaṃ ṭhapetvā avasesā khandhā na saññā, khandhā. Saññañca khandhe ca ṭhapetvā avasesā na ceva saññā na ca khandhā.
« Na khandhā na viññāṇakkhandhoti? Āmantā.
» Na saṅkhārā na khandhoti? Āmantā.
« Na khandhā na rūpakkhandhoti? Āmantā.
» Na saṅkhārā na khandhoti? Āmantā.
« Na khandhā na vedanākkhandhoti? Āmantā.
» Na saṅkhārā na khandhoti? Āmantā.
« Na khandhā na saññākkhandhoti? Āmantā.
» Na saṅkhārā na khandhoti? Āmantā.
« Na khandhā na viññāṇakkhandhoti? Āmantā.
» Na viññāṇaṃ na khandhoti?
Viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā. Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā.
« Na khandhā na rūpakkhandhoti? Āmantā.
» Na viññāṇaṃ na khandhoti?
Viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā. Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā.
« Na khandhā na vedanākkhandhoti? Āmantā.
» Na viññāṇaṃ na khandhoti?
Viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā. Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā.
« Na khandhā na saññākkhandhoti? Āmantā.
» Na viññāṇaṃ na khandhoti?
Viññāṇaṃ ṭhapetvā avasesā khandhā na viññāṇaṃ, khandhā. Viññāṇañca khandhe ca ṭhapetvā avasesā na ceva viññāṇaṃ na ca khandhā.
« Na khandhā na saṅkhārakkhandhoti? Āmantā.
Paṇṇattiniddesavāro.