Comments
Loading Comment Form...
Loading Comment Form...
Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo)
Nettā na suddhā savanaṃ na phāsu;
Māhaṃ nassaṃ momuho antarāva,
Ācikkha dhammaṃ yamahaṃ vijaññaṃ;
_Jātijarāya idha vippahānaṃ. _
Jiṇṇohamasmi abalo vītavaṇṇoti. Jiṇṇohamasmīti jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto vīsavassasatiko jātiyā. Abaloti dubbalo appabalo appathāmo. Vītavaṇṇoti vītavaṇṇo vigatavaṇṇo vigacchitavaṇṇo. Yā sā purimā subhā vaṇṇanibhā sā antarahitā, ādīnavo pātubhūtoti— jiṇṇohamasmi abalo vītavaṇṇo.
Iccāyasmā piṅgiyoti. Iccāti padasandhi…pe… . Āyasmāti piyavacanaṃ…pe… . Piṅgiyoti tassa brāhmaṇassa nāmaṃ…pe… abhilāpoti— iccāyasmā piṅgiyo.
Nettā na suddhā savanaṃ na phāsūti nettā asuddhā avisuddhā aparisuddhā avodātā. No tathā cakkhunā rūpe passāmīti— nettā na suddhā. Savanaṃ na phāsūti sotaṃ asuddhaṃ avisuddhaṃ aparisuddhaṃ avodātaṃ. No tathā sotena saddaṃ suṇomīti— nettā na suddhā savanaṃ na phāsu.
Māhaṃ nassaṃ momuho antarāvāti. Māhaṃ nassanti māhaṃ nassaṃ māhaṃ vinassaṃ māhaṃ panassaṃ. Momuhoti mohamuho avijjāgato aññāṇī avibhāvī duppañño. Antarāvāti tuyhaṃ dhammaṃ diṭṭhiṃ paṭipadaṃ maggaṃ anaññāya anadhigantvā aviditvā appaṭilabhitvā aphassayitvā asacchikaritvā antarāyeva kālaṃ kareyyanti— māhaṃ nassaṃ momuho antarāva.
Ācikkha dhammaṃ yamahaṃ vijaññanti. Dhammanti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ, cattāro satipaṭṭhāne, cattāro sammappadhāne, cattāro iddhipāde, pañcindriyāni, pañca balāni, satta bojjhaṅge, ariyaṃ aṭṭhaṅgikaṃ maggaṃ, nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti— ācikkha dhammaṃ. Yamahaṃ vijaññanti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti— ācikkha dhammaṃ yamahaṃ vijaññaṃ.
Jātijarāya idha vippahānanti idheva jātijarāmaraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti— jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo—
“Jiṇṇohamasmi abalo vītavaṇṇo, (iccāyasmā piṅgiyo)
Nettā na suddhā savanaṃ na phāsu;
Māhaṃ nassaṃ momuho antarāva,
Ācikkha dhammaṃ yamahaṃ vijaññaṃ;
Jātijarāya idha vippahānan”ti.
Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā)
Ruppanti rūpesu janā pamattā;
Tasmā tuvaṃ piṅgiya appamatto,
_Jahassu rūpaṃ apunabbhavāya. _
Disvāna rūpesu vihaññamāneti. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Sattā rūpahetu rūpappaccayā rūpakāraṇā haññanti vihaññanti upahaññanti upaghātiyanti. Rūpe sati vividhakammakāraṇā kārenti. Kasāhipi tāḷenti, vettehipi tāḷenti, aḍḍhadaṇḍakehipi tāḷenti, hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti, bilaṅgathālikampi karonti, saṅkhamuṇḍikampi karonti, rāhumukhampi karonti, jotimālikampi karonti, hatthapajjotikampi karonti, erakavattikampi karonti, cīrakavāsikampi karonti, eṇeyyakampi karonti, baḷisamaṃsikampi karonti, kahāpaṇikampi karonti, khārāpatacchikampi karonti, palighaparivattikampi karonti, palālapīṭhakampi karonti, tattenapi telena osiñcanti, sunakhehipi khādāpenti, jīvantampi sūle uttāsenti, asināpi sīsaṃ chindanti. Evaṃ sattā rūpahetu rūpappaccayā rūpakāraṇā haññanti vihaññanti upahaññanti upaghātiyanti. Evaṃ haññamāne vihaññamāne upahaññamāne upaghātiyamāne disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti— disvāna rūpesu vihaññamāne.
Piṅgiyāti bhagavāti. Piṅgiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— piṅgiyāti bhagavā.
Ruppanti rūpesu janā pamattāti. Ruppantīti ruppanti kuppanti pīḷayanti ghaṭṭayanti, byādhitā domanassitā honti. Cakkhurogena ruppanti kuppanti pīḷayanti ghaṭṭayanti, byādhitā domanassitā honti. Sotarogena…pe… kāyarogena…pe… ḍaṃsamakasavātātapasarīsapasamphassehi ruppanti kuppanti pīḷayanti ghaṭṭayanti, byādhitā domanassitā hontīti— ruppanti rūpesu.
Atha vā cakkhusmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti…pe… domanassitā honti. Sotasmiṃ…pe… ghānasmiṃ… jivhāya… kāyasmiṃ… rūpasmiṃ… saddasmiṃ… gandhasmiṃ… rasasmiṃ… phoṭṭhabbasmiṃ… kulasmiṃ… gaṇasmiṃ… āvāsasmiṃ… lābhasmiṃ… yasasmiṃ… pasaṃsāya… sukhasmiṃ… cīvarasmiṃ… piṇḍapātasmiṃ… senāsanasmiṃ… gilānapaccayabhesajjaparikkhārasmiṃ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne ruppanti kuppanti pīḷayanti ghaṭṭayanti, byādhitā domanassitā hontīti— evampi ruppanti rūpesu.
Janāti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca. Pamattāti pamādo vattabbo kāyaduccaritena vā vacīduccaritena vā manoduccaritena vā pañcasu kāmaguṇesu cittassa vosaggo vosaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo. Yo evarūpo pamādo pamajjanā pamajjitattaṃ— ayaṃ vuccati pamādo. Iminā pamādena samannāgatā janā pamattāti— ruppanti rūpesu janā pamattā.
Tasmā tuvaṃ piṅgiya appamattoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā evaṃ ādīnavaṃ sampassamāno rūpesūti— tasmā tuvaṃ piṅgiya. Appamattoti sakkaccakārī sātaccakārī…pe… appamādo kusalesu dhammesūti— tasmā tuvaṃ piṅgiya appamatto.
Jahassu rūpaṃ apunabbhavāyāti. Rūpanti cattāro ca mahābhūtā catunnañca mahābhūtānaṃ upādāya rūpaṃ. Jahassu rūpanti jahassu rūpaṃ, pajahassu rūpaṃ, vinodehi rūpaṃ, byantīkarohi rūpaṃ, anabhāvaṃ gamehi rūpaṃ. Apunabbhavāyāti yathā te rūpaṃ idheva nirujjheyya, punapaṭisandhiko bhavo na nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā, kāmabhave vā rūpabhave vā arūpabhave vā, saññābhave vā asaññābhave vā nevasaññānāsaññābhave vā, ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā, puna gatiyā vā upapattiyā vā paṭisandhiyā vā bhave vā saṃsāre vā vaṭṭe vā na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya, idheva nirujjheyya vūpasameyya atthaṃ gaccheyya paṭippassambheyyāti— jahassu rūpaṃ apunabbhavāya. Tenāha bhagavā—
“Disvāna rūpesu vihaññamāne, (piṅgiyāti bhagavā)
Ruppanti rūpesu janā pamattā;
Tasmā tuvaṃ piṅgiya appamatto,
Jahassu rūpaṃ apunabbhavāyā”ti.
Disā catasso vidisā catasso,
Uddhaṃ adho dasa disā imāyo;
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ,
Atho aviññātaṃ kiñcanamatthi loke;
Ācikkha dhammaṃ yamahaṃ vijaññaṃ,
_Jātijarāya idha vippahānaṃ. _
Disā catasso vidisā catasso, uddhaṃ adho dasa disā imāyoti dasa disā.
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ, atho aviññātaṃ kiñcanamatthi loketi na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ aviññātaṃ kiñci attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho natthi na atthi na saṃvijjati nupalabbhatīti— na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ, atho aviññātaṃ kiñcanamatthi loke.
Ācikkha dhammaṃ yamahaṃ vijaññanti. Dhammanti ādikalyāṇaṃ…pe… nibbānañca nibbānagāminiñca paṭipadaṃ ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehi. Yamahaṃ vijaññanti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti— ācikkha dhammaṃ yamahaṃ vijaññaṃ.
Jātijarāya idha vippahānanti idheva jātijarāmaraṇassa pahānaṃ vūpasamaṃ paṭinissaggaṃ paṭippassaddhiṃ amataṃ nibbānanti— jātijarāya idha vippahānaṃ. Tenāha so brāhmaṇo—
“Disā catasso vidisā catasso,
Uddhaṃ adho dasa disā imāyo;
Na tuyhaṃ adiṭṭhaṃ asutaṃ amutaṃ,
Atho aviññātaṃ kiñcanamatthi loke;
Ācikkha dhammaṃ yamahaṃ vijaññaṃ,
Jātijarāya idha vippahānan”ti.
Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā)
Santāpajāte jarasā parete;
Tasmā tuvaṃ piṅgiya appamatto,
_Jahassu taṇhaṃ apunabbhavāya. _
Taṇhādhipanne manuje pekkhamānoti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Taṇhādhipanneti taṇhādhipanne taṇhānuge taṇhānugate taṇhānusaṭe taṇhāya panne paṭipanne abhibhūte pariyādinnacitte. Manujeti sattādhivacanaṃ. Pekkhamānoti pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti— taṇhādhipanne manuje pekkhamāno. Piṅgiyāti bhagavāti. Piṅgiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— piṅgiyāti bhagavā.
Santāpajāte jarasā pareteti. Santāpajāteti jātiyā santāpajāte, jarāya santāpajāte, byādhinā santāpajāte, maraṇena santāpajāte, sokaparidevadukkhadomanassupāyāsehi santāpajāte, nerayikena dukkhena santāpajāte…pe… diṭṭhibyasanena dukkhena santāpajāte ītijāte upaddavajāte upasaggajāteti— santāpajāte. Jarasā pareteti jarāya phuṭṭhe parete samohite samannāgate. Jātiyā anugate jarāya anusaṭe byādhinā abhibhūte maraṇena abbhāhate atāṇe aleṇe asaraṇe asaraṇībhūteti— santāpajāte jarasā parete.
Tasmā tuvaṃ piṅgiya appamattoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā evaṃ ādīnavaṃ sampassamāno taṇhāyāti— tasmā tuvaṃ piṅgiya. Appamattoti sakkaccakārī…pe… appamādo kusalesu dhammesūti— tasmā tuvaṃ piṅgiya appamatto.
Jahassu taṇhaṃ apunabbhavāyāti. Taṇhāti rūpataṇhā…pe… dhammataṇhā. Jahassu taṇhanti jahassu taṇhaṃ pajahassu taṇhaṃ vinodehi taṇhaṃ byantīkarohi taṇhaṃ anabhāvaṃ gamehi taṇhaṃ. Apunabbhavāyāti yathā te…pe… punapaṭisandhiko bhavo na nibbatteyya kāmadhātuyā vā rūpadhātuyā vā arūpadhātuyā vā, kāmabhave vā rūpabhave vā arūpabhave vā, saññābhave vā asaññābhave vā nevasaññānāsaññābhave vā, ekavokārabhave vā catuvokārabhave vā pañcavokārabhave vā, punagatiyā vā upapattiyā vā paṭisandhiyā vā bhave vā saṃsāre vā vaṭṭe vā na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyya, idheva nirujjheyya vūpasameyya atthaṃ gaccheyya paṭippassambheyyāti— jahassu taṇhaṃ apunabbhavāya. Tenāha bhagavā—
“Taṇhādhipanne manuje pekkhamāno, (piṅgiyāti bhagavā)
Santāpajāte jarasā parete;
Tasmā tuvaṃ piṅgiya appamatto,
Jahassu taṇhaṃ apunabbhavāyā”ti.
Saha gāthāpariyosānā ye te brāhmaṇena saddhiṃ ekacchandā ekapayogā ekādhippāyā ekavāsanavāsitā, tesaṃ anekapāṇasahassānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi—
“yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti. Tassa ca brāhmaṇassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi—
“yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti. Saha dhammacakkhussa paṭilābhā ajinajaṭāvākacīratidaṇḍakamaṇḍalukesā ca massū ca antarahitā bhaṇḍukāsāyavatthavasano saṅghāṭipattacīvaradharo anvatthapaṭipattiyā pañjaliko bhagavantaṃ namassamāno nisinno hoti—
“satthā me, bhante, bhagavā, sāvakohamasmī”ti.
Piṅgiyamāṇavapucchāniddeso soḷasamo.