Comments
Loading Comment Form...
Loading Comment Form...
“Yaṃ taṃ pucchimha akittayi no,
Taṃ taṃ byākataṃ anaññathā;
Aññaṃ taṃ pucchāmi tadiṅgha brūhi,
Garuka lahukañcāpi sāvasesaṃ;
Anavasesaṃ duṭṭhullañca aduṭṭhullaṃ,
Ye ca yāvatatiyakā.
Sādhāraṇaṃ asādhāraṇaṃ,
Vibhattiyo ca yehi samathehi sammanti;
Sabbānipetāni viyākarohi,
Handa vākyaṃ suṇoma te”.
“Ekatiṃsā ye garukā,
Aṭṭhettha anavasesā;
Ye garukā te duṭṭhullā,
Ye duṭṭhullā sā sīlavipatti;
Pārājikaṃ saṃghādiseso,
‘Sīlavipattī’ti vuccati.
Thullaccayaṃ pācittiyā,
Pāṭidesanīyaṃ dukkaṭaṃ;
Dubbhāsitaṃ yo cāyaṃ,
Akkosati hasādhippāyo;
Ayaṃ sā ācāravipattisammatā.
Viparītadiṭṭhiṃ gaṇhanti,
Asaddhammehi purakkhatā;
Abbhācikkhanti sambuddhaṃ,
Duppaññā mohapārutā;
Ayaṃ sā diṭṭhivipattisammatā.
Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, ājīvahetu ājīvakāraṇā— ‘yo te vihāre vasati, so bhikkhu arahā’ti bhaṇati, ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati. Ayaṃ sā ājīvavipatti sammatā.
Ekādasa yāvatatiyakā,
Te suṇohi yathātathaṃ;
Ukkhittānuvattikā,
Aṭṭha yāvatatiyakā;
Ariṭṭho caṇḍakāḷī ca,
Ime te yāvatatiyakā”.