Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamo saṅkhārakkhandho? Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi hetu, atthi na hetu.
Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato.
Catubbidhena saṅkhārakkhandho— atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno.
Pañcavidhena saṅkhārakkhandho— atthi sukhindriyasampayutto, atthi dukkhindriyasampayutto, atthi somanassindriyasampayutto, atthi domanassindriyasampayutto, atthi upekkhindriyasampayutto. Evaṃ pañcavidhena saṅkhārakkhandho.
Chabbidhena saṅkhārakkhandho— cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ chabbidhena saṅkhārakkhandho.
Sattavidhena saṅkhārakkhandho— cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā. Evaṃ sattavidhena saṅkhārakkhandho.
Aṭṭhavidhena saṅkhārakkhandho— cakkhusamphassajā cetanā…pe… kāyasamphassajā cetanā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā. Evaṃ aṭṭhavidhena saṅkhārakkhandho.
Navavidhena saṅkhārakkhandho— cakkhusamphassajā cetanā…pe… manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ navavidhena saṅkhārakkhandho.
Dasavidhena saṅkhārakkhandho— cakkhusamphassajā cetanā…pe… kāyasamphassajā cetanā atthi sukhasahagatā, atthi dukkhasahagatā, manodhātusamphassajā cetanā, manoviññāṇadhātusamphassajā cetanā atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi hetu, atthi na hetu.
Tividhena saṅkhārakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto. Atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo. Atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo. Atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko. Atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro. Atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato. Atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko. Atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī. Atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho. Atthi paritto, atthi mahaggato, atthi appamāṇo. Atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo. Atthi hīno, atthi majjhimo, atthi paṇīto. Atthi micchattaniyato, atthi sammattaniyato, atthi aniyato. Atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati. Atthi uppanno, atthi anuppanno, atthi uppādī. Atthi atīto, atthi anāgato, atthi paccuppanno. Atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo. Atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho. Atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi sahetuko, atthi ahetuko. Atthi hetusampayutto, atthi hetuvippayutto. Atthi hetu ceva sahetuko ca, atthi sahetuko ceva na ca hetu. Atthi hetu ceva hetusampayutto ca, atthi hetusampayutto ceva na ca hetu. Atthi na hetu sahetuko, atthi na hetu ahetuko. Atthi lokiyo, atthi lokuttaro. Atthi kenaci viññeyyo, atthi kenaci na viññeyyo. Atthi āsavo, atthi no āsavo. Atthi sāsavo, atthi anāsavo. Atthi āsavasampayutto, atthi āsavavippayutto. Atthi āsavo ceva sāsavo ca, atthi sāsavo ceva no ca āsavo. Atthi āsavo ceva āsavasampayutto ca, atthi āsavasampayutto ceva no ca āsavo. Atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo. Atthi saṃyojanaṃ, atthi no saṃyojanaṃ. Atthi saṃyojaniyo, atthi asaṃyojaniyo. Atthi saṃyojanasampayutto, atthi saṃyojanavippayutto. Atthi saṃyojanañceva saṃyojaniyo ca, atthi saṃyojaniyo ceva no ca saṃyojanaṃ. Atthi saṃyojanañceva saṃyojanasampayutto ca, atthi saṃyojanasampayutto ceva no ca saṃyojanaṃ. Atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
Atthi gantho, atthi no gantho. Atthi ganthaniyo, atthi aganthaniyo. Atthi ganthasampayutto, atthi ganthavippayutto. Atthi gantho ceva ganthaniyo ca, atthi ganthaniyo ceva no ca gantho. Atthi gantho ceva ganthasampayutto ca, atthi ganthasampayutto ceva no ca gantho. Atthi ganthavippayuttaganthaniyo, atthi ganthavippayuttaaganthaniyo. Atthi ogho, atthi no ogho. Atthi oghaniyo, atthi anoghaniyo. Atthi oghasampayutto, atthi oghavippayutto. Atthi ogho ceva oghaniyo ca, atthi oghaniyo ceva no ca ogho. Atthi ogho ceva oghasampayutto ca, atthi oghasampayutto ceva no ca ogho. Atthi oghavippayuttaoghaniyo, atthi oghavippayuttaanoghaniyo. Atthi yogo, atthi no yogo. Atthi yoganiyo, atthi ayoganiyo. Atthi yogasampayutto, atthi yogavippayutto. Atthi yogo ceva yoganiyo ca, atthi yoganiyo ceva no ca yogo. Atthi yogo ceva yogasampayutto ca, atthi yogasampayutto ceva no ca yogo. Atthi yogavippayuttayoganiyo, atthi yogavippayuttaayoganiyo. Atthi nīvaraṇaṃ, atthi no nīvaraṇaṃ. Atthi nīvaraṇiyo, atthi anīvaraṇiyo. Atthi nīvaraṇasampayutto, atthi nīvaraṇavippayutto. Atthi nīvaraṇañceva nīvaraṇiyo ca, atthi nīvaraṇiyo ceva no ca nīvaraṇaṃ. Atthi nīvaraṇañceva nīvaraṇasampayutto ca, atthi nīvaraṇasampayutto ceva no ca nīvaraṇaṃ. Atthi nīvaraṇavippayuttanīvaraṇiyo, atthi nīvaraṇavippayuttaanīvaraṇiyo.
Atthi parāmāso, atthi no parāmāso. Atthi parāmaṭṭho, atthi aparāmaṭṭho. Atthi parāmāsasampayutto, atthi parāmāsavippayutto. Atthi parāmāso ceva parāmaṭṭho ca, atthi parāmaṭṭho ceva no ca parāmāso. Atthi parāmāsavippayuttaparāmaṭṭho, atthi parāmāsavippayuttaaparāmaṭṭho. Atthi upādinno, atthi anupādinno. Atthi upādānaṃ, atthi no upādānaṃ. Atthi upādāniyo, atthi anupādāniyo. Atthi upādānasampayutto, atthi upādānavippayutto. Atthi upādānañceva upādāniyo ca, atthi upādāniyo ceva no ca upādānaṃ. Atthi upādānañceva upādānasampayutto ca, atthi upādānasampayutto ceva no ca upādānaṃ. Atthi upādānavippayuttaupādāniyo, atthi upādānavippayuttaanupādāniyo.
Atthi kileso, atthi no kileso. Atthi saṃkilesiko, atthi asaṃkilesiko. Atthi saṃkiliṭṭho, atthi asaṃkiliṭṭho. Atthi kilesasampayutto, atthi kilesavippayutto. Atthi kileso ceva saṃkilesiko ca, atthi saṃkilesiko ceva no ca kileso. Atthi kileso ceva saṃkiliṭṭho ca, atthi saṃkiliṭṭho ceva no ca kileso. Atthi kileso ceva kilesasampayutto ca, atthi kilesasampayutto ceva no ca kileso. Atthi kilesavippayuttasaṃkilesiko, atthi kilesavippayuttaasaṃkilesiko. Atthi dassanena pahātabbo, atthi na dassanena pahātabbo. Atthi bhāvanāya pahātabbo, atthi na bhāvanāya pahātabbo. Atthi dassanena pahātabbahetuko, atthi na dassanena pahātabbahetuko. Atthi bhāvanāya pahātabbahetuko, atthi na bhāvanāya pahātabbahetuko.
Atthi savitakko, atthi avitakko. Atthi savicāro, atthi avicāro. Atthi sappītiko, atthi appītiko. Atthi pītisahagato, atthi na pītisahagato. Atthi sukhasahagato, atthi na sukhasahagato. Atthi upekkhāsahagato, atthi na upekkhāsahagato. Atthi kāmāvacaro, atthi na kāmāvacaro. Atthi rūpāvacaro, atthi na rūpāvacaro. Atthi arūpāvacaro, atthi na arūpāvacaro. Atthi pariyāpanno, atthi apariyāpanno. Atthi niyyāniko, atthi aniyyāniko. Atthi niyato, atthi aniyato. Atthi sauttaro, atthi anuttaro. Atthi saraṇo, atthi araṇo.
Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi saraṇo, atthi araṇo.
Tividhena saṅkhārakkhandho— atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Dukamūlakaṃ.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi hetu, atthi na hetu.
Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi saraṇo, atthi araṇo.
Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi hetu, atthi na hetu.
Tividhena saṅkhārakkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi saraṇo, atthi araṇo.
Tividhena saṅkhārakkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Tikamūlakaṃ.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi hetu, atthi na hetu.
Tividhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi sahetuko, atthi ahetuko.
Tividhena saṅkhārakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi hetusampayutto, atthi hetuvippayutto.
Tividhena saṅkhārakkhandho— atthi vipāko, atthi vipākadhammadhammo, atthi nevavipākanavipākadhammadhammo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi hetu ceva sahetuko ca, atthi sahetuko ceva na ca hetu.
Tividhena saṅkhārakkhandho— atthi upādinnupādāniyo, atthi anupādinnupādāniyo, atthi anupādinnaanupādāniyo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi hetu ceva hetusampayutto ca, atthi hetusampayutto ceva na ca hetu.
Tividhena saṅkhārakkhandho— atthi saṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhasaṃkilesiko, atthi asaṃkiliṭṭhaasaṃkilesiko…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi na hetu sahetuko, atthi na hetu ahetuko.
Tividhena saṅkhārakkhandho— atthi savitakkasavicāro, atthi avitakkavicāramatto, atthi avitakkaavicāro…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi lokiyo, atthi lokuttaro.
Tividhena saṅkhārakkhandho— atthi pītisahagato, atthi sukhasahagato, atthi upekkhāsahagato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi kenaci viññeyyo, atthi kenaci na viññeyyo.
Tividhena saṅkhārakkhandho— atthi dassanena pahātabbo, atthi bhāvanāya pahātabbo, atthi neva dassanena na bhāvanāya pahātabbo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi āsavo, atthi no āsavo.
Tividhena saṅkhārakkhandho— atthi dassanena pahātabbahetuko, atthi bhāvanāya pahātabbahetuko, atthi neva dassanena na bhāvanāya pahātabbahetuko…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi sāsavo, atthi anāsavo.
Tividhena saṅkhārakkhandho— atthi ācayagāmī, atthi apacayagāmī, atthi nevācayagāmināpacayagāmī…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi āsavasampayutto, atthi āsavavippayutto.
Tividhena saṅkhārakkhandho— atthi sekkho, atthi asekkho, atthi nevasekkhanāsekkho…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi āsavo ceva sāsavo ca, atthi sāsavo ceva no ca āsavo.
Tividhena saṅkhārakkhandho— atthi paritto, atthi mahaggato, atthi appamāṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi āsavo ceva āsavasampayutto ca, atthi āsavasampayutto ceva no ca āsavo.
Tividhena saṅkhārakkhandho— atthi parittārammaṇo, atthi mahaggatārammaṇo, atthi appamāṇārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi āsavavippayuttasāsavo, atthi āsavavippayuttaanāsavo.
Tividhena saṅkhārakkhandho— atthi hīno, atthi majjhimo, atthi paṇīto…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi saṃyojanaṃ, atthi no saṃyojanaṃ.
Tividhena saṅkhārakkhandho— atthi micchattaniyato, atthi sammattaniyato, atthi aniyato…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi saṃyojaniyo, atthi asaṃyojaniyo.
Tividhena saṅkhārakkhandho— atthi maggārammaṇo, atthi maggahetuko, atthi maggādhipati…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi saṃyojanasampayutto, atthi saṃyojanavippayutto.
Tividhena saṅkhārakkhandho— atthi uppanno, atthi anuppanno, atthi uppādī…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi saṃyojanañceva saṃyojaniyo ca, atthi saṃyojaniyo ceva no ca saṃyojanaṃ.
Tividhena saṅkhārakkhandho— atthi atīto, atthi anāgato, atthi paccuppanno…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi saṃyojanañceva saṃyojanasampayutto ca, atthi saṃyojanasampayutto ceva no ca saṃyojanaṃ.
Tividhena saṅkhārakkhandho— atthi atītārammaṇo, atthi anāgatārammaṇo, atthi paccuppannārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi saṃyojanavippayuttasaṃyojaniyo, atthi saṃyojanavippayuttaasaṃyojaniyo.
Tividhena saṅkhārakkhandho— atthi ajjhatto, atthi bahiddho, atthi ajjhattabahiddho…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ekavidhena saṅkhārakkhandho— cittasampayutto.
Duvidhena saṅkhārakkhandho— atthi gantho, atthi no gantho.
Tividhena saṅkhārakkhandho— atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo…pe… . Evaṃ dasavidhena saṅkhārakkhandho.
Ubhatovaḍḍhakaṃ.
Sattavidhena saṅkhārakkhandho— atthi kusalo, atthi akusalo, atthi abyākato; atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saṅkhārakkhandho.
Aparopi sattavidhena saṅkhārakkhandho— atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto; atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo atthi ajjhattabahiddhārammaṇo; atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno. Evaṃ sattavidhena saṅkhārakkhandho.
Catuvīsatividhena saṅkhārakkhandho— cakkhusamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato; cakkhusamphassajā cetanā…pe… manosamphassajā cetanā. Evaṃ catuvīsatividhena saṅkhārakkhandho.
Aparopi catuvīsatividhena saṅkhārakkhandho— cakkhusamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo; cakkhusamphassajā cetanā…pe… manosamphassajā cetanā; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo; cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ catuvīsatividhena saṅkhārakkhandho.
Tiṃsatividhena saṅkhārakkhandho— cakkhusamphassapaccayā saṅkhārakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saṅkhārakkhandho atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhusamphassajā cetanā…pe… manosamphassajā cetanā. Evaṃ tiṃsatividhena saṅkhārakkhandho.
Bahuvidhena saṅkhārakkhandho— cakkhusamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saṅkhārakkhandho atthi kusalo, atthi akusalo, atthi abyākato, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ bahuvidhena saṅkhārakkhandho.
Aparopi bahuvidhena saṅkhārakkhandho— cakkhusamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto, atthi dukkhāya vedanāya sampayutto, atthi adukkhamasukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; sotasamphassapaccayā…pe… ghānasamphassapaccayā…pe… jivhāsamphassapaccayā…pe… kāyasamphassapaccayā…pe… manosamphassapaccayā saṅkhārakkhandho atthi sukhāya vedanāya sampayutto…pe… atthi ajjhattārammaṇo, atthi bahiddhārammaṇo, atthi ajjhattabahiddhārammaṇo, atthi kāmāvacaro, atthi rūpāvacaro, atthi arūpāvacaro, atthi apariyāpanno; cakkhusamphassajā cetanā, sotasamphassajā cetanā, ghānasamphassajā cetanā, jivhāsamphassajā cetanā, kāyasamphassajā cetanā, manosamphassajā cetanā. Evaṃ bahuvidhena saṅkhārakkhandho.
Ayaṃ vuccati saṅkhārakkhandho.