Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ āyasmā sāriputto magadhesu viharati nālakagāmake. Atha kho sāmaṇḍakāni paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍakāni paribbājako āyasmantaṃ sāriputtaṃ etadavoca—
“Kiṃ nu kho, āvuso, sāriputta, imasmiṃ dhammavinaye sukhaṃ, kiṃ dukkhan”ti?
“Anabhirati kho, āvuso, imasmiṃ dhammavinaye dukkhā, abhirati sukhā. Anabhiratiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ— gacchantopi sukhaṃ sātaṃ nādhigacchati, ṭhitopi… nisinnopi… sayānopi… gāmagatopi… araññagatopi… rukkhamūlagatopi… suññāgāragatopi… abbhokāsagatopi… bhikkhumajjhagatopi sukhaṃ sātaṃ nādhigacchati. Anabhiratiyā, āvuso, sati idaṃ dukkhaṃ pāṭikaṅkhaṃ.
Abhiratiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkhaṃ— gacchantopi sukhaṃ sātaṃ adhigacchati, ṭhitopi… nisinnopi… sayānopi… gāmagatopi… araññagatopi… rukkhamūlagatopi… suññāgāragatopi… abbhokāsagatopi… bhikkhumajjhagatopi sukhaṃ sātaṃ adhigacchati. Abhiratiyā, āvuso, sati idaṃ sukhaṃ pāṭikaṅkhan”ti.
Chaṭṭhaṃ.