Comments
Loading Comment Form...
Loading Comment Form...
“Niyyantīti, vāseṭṭha vadesi”? “Niyyantīti, bho gotama, vadāmi”. “Niyyantīti, vāseṭṭha, vadesi”? “Niyyantīti, bho gotama, vadāmi”. “Niyyantīti, vāseṭṭha, vadesi”? “Niyyantīti, bho gotama, vadāmi”.
“Kiṃ pana, vāseṭṭha, atthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇopi, yena brahmā sakkhidiṭṭho”ti?
“No hidaṃ, bho gotama”.
“Kiṃ pana, vāseṭṭha, atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyopi, yena brahmā sakkhidiṭṭho”ti?
“No hidaṃ, bho gotama”.
“Kiṃ pana, vāseṭṭha, atthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyapācariyopi, yena brahmā sakkhidiṭṭho”ti?
“No hidaṃ, bho gotama”.
“Kiṃ pana, vāseṭṭha, atthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyāmahayugā yena brahmā sakkhidiṭṭho”ti?
“No hidaṃ, bho gotama”.
“Kiṃ pana, vāseṭṭha, yepi tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṃ— aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu. Tepi evamāhaṃsu— ‘mayametaṃ jānāma, mayametaṃ passāma, yattha vā brahmā, yena vā brahmā, yahiṃ vā brahmā’”ti?
“No hidaṃ, bho gotama”.
“Iti kira, vāseṭṭha, natthi koci tevijjānaṃ brāhmaṇānaṃ ekabrāhmaṇopi, yena brahmā sakkhidiṭṭho. Natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyopi, yena brahmā sakkhidiṭṭho. Natthi koci tevijjānaṃ brāhmaṇānaṃ ekācariyapācariyopi, yena brahmā sakkhidiṭṭho. Natthi koci tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyāmahayugā yena brahmā sakkhidiṭṭho. Yepi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṃ— aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, tepi na evamāhaṃsu— ‘mayametaṃ jānāma, mayametaṃ passāma, yattha vā brahmā, yena vā brahmā, yahiṃ vā brahmā’ti. Teva tevijjā brāhmaṇā evamāhaṃsu— ‘yaṃ na jānāma, yaṃ na passāma, tassa sahabyatāya maggaṃ desema. Ayameva ujumaggo ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāyā’ti.
Taṃ kiṃ maññasi, vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti?
“Addhā kho, bho gotama, evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
“Sādhu, vāseṭṭha, te vata, vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahabyatāya maggaṃ desessanti. ‘Ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāyā’ti, netaṃ ṭhānaṃ vijjati.
Seyyathāpi, vāseṭṭha, andhaveṇi paramparasaṃsattā purimopi na passati, majjhimopi na passati, pacchimopi na passati; evameva kho, vāseṭṭha, andhaveṇūpamaṃ maññe tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ, purimopi na passati, majjhimopi na passati, pacchimopi na passati. Tesamidaṃ tevijjānaṃ brāhmaṇānaṃ bhāsitaṃ hassakaññeva sampajjati, nāmakaññeva sampajjati, rittakaññeva sampajjati, tucchakaññeva sampajjati.
Taṃ kiṃ maññasi, vāseṭṭha, passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattantī”ti?
“Evaṃ, bho gotama, passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattantī”ti.
“Taṃ kiṃ maññasi, vāseṭṭha, yaṃ passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, pahonti tevijjā brāhmaṇā candimasūriyānaṃ sahabyatāya maggaṃ desetuṃ— ‘ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa candimasūriyānaṃ sahabyatāyā’”ti?
“No hidaṃ, bho gotama”.
“Iti kira, vāseṭṭha, yaṃ passanti tevijjā brāhmaṇā candimasūriye, aññe cāpi bahujanā, yato ca candimasūriyā uggacchanti, yattha ca ogacchanti, āyācanti thomayanti pañjalikā namassamānā anuparivattanti, tesampi nappahonti candimasūriyānaṃ sahabyatāya maggaṃ desetuṃ— ‘ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa candimasūriyānaṃ sahabyatāyā’ti.
Iti pana na kira tevijjehi brāhmaṇehi brahmā sakkhidiṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyehi brahmā sakkhidiṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ ācariyapācariyehi brahmā sakkhidiṭṭho. Napi kira tevijjānaṃ brāhmaṇānaṃ yāva sattamā ācariyāmahayugehi brahmā sakkhidiṭṭho. Yepi kira tevijjānaṃ brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi tevijjā brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ, tadanugāyanti, tadanubhāsanti, bhāsitamanubhāsanti, vācitamanuvācenti, seyyathidaṃ— aṭṭhako vāmako vāmadevo vessāmitto yamataggi aṅgīraso bhāradvājo vāseṭṭho kassapo bhagu, tepi na evamāhaṃsu— ‘mayametaṃ jānāma, mayametaṃ passāma, yattha vā brahmā, yena vā brahmā, yahiṃ vā brahmā’ti. Teva tevijjā brāhmaṇā evamāhaṃsu— ‘yaṃ na jānāma, yaṃ na passāma, tassa sahabyatāya maggaṃ desema— ayameva ujumaggo ayamañjasāyano niyyāniko niyyāti takkarassa brahmasahabyatāyā’ti.
Taṃ kiṃ maññasi, vāseṭṭha, nanu evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti?
“Addhā kho, bho gotama, evaṃ sante tevijjānaṃ brāhmaṇānaṃ appāṭihīrakataṃ bhāsitaṃ sampajjatī”ti.
“Sādhu, vāseṭṭha, te vata, vāseṭṭha, tevijjā brāhmaṇā yaṃ na jānanti, yaṃ na passanti, tassa sahabyatāya maggaṃ desessanti— ‘ayameva ujumaggo, ayamañjasāyano niyyāniko, niyyāti takkarassa brahmasahabyatāyā’ti, netaṃ ṭhānaṃ vijjati.