Comments
Loading Comment Form...
Loading Comment Form...
Cattāro dhammā bahukārā, cattāro dhammā bhāvetabbā…pe… cattāro dhammā sacchikātabbā.
Katame cattāro dhammā bahukārā? Cattāri cakkāni— patirūpadesavāso, sappurisūpanissayo, attasammāpaṇidhi, pubbe ca katapuññatā. Ime cattāro dhammā bahukārā.
Katame cattāro dhammā bhāvetabbā? Cattāro satipaṭṭhānā— idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu…pe… citte… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Ime cattāro dhammā bhāvetabbā.
Katame cattāro dhammā pariññeyyā? Cattāro āhārā— kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Ime cattāro dhammā pariññeyyā.
Katame cattāro dhammā pahātabbā? Cattāro oghā— kāmogho, bhavogho, diṭṭhogho, avijjogho. Ime cattāro dhammā pahātabbā.
Katame cattāro dhammā hānabhāgiyā? Cattāro yogā— kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo. Ime cattāro dhammā hānabhāgiyā.
Katame cattāro dhammā visesabhāgiyā? Cattāro visaṃyogā— kāmayogavisaṃyogo, bhavayogavisaṃyogo, diṭṭhiyogavisaṃyogo, avijjāyogavisaṃyogo. Ime cattāro dhammā visesabhāgiyā.
Katame cattāro dhammā duppaṭivijjhā? Cattāro samādhī— hānabhāgiyo samādhi, ṭhitibhāgiyo samādhi, visesabhāgiyo samādhi, nibbedhabhāgiyo samādhi. Ime cattāro dhammā duppaṭivijjhā.
Katame cattāro dhammā uppādetabbā? Cattāri ñāṇāni— dhamme ñāṇaṃ, anvaye ñāṇaṃ, pariye ñāṇaṃ, sammutiyā ñāṇaṃ. Ime cattāro dhammā uppādetabbā.
Katame cattāro dhammā abhiññeyyā? Cattāri ariyasaccāni— dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ime cattāro dhammā abhiññeyyā.
Katame cattāro dhammā sacchikātabbā? Cattāri sāmaññaphalāni— sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ. Ime cattāro dhammā sacchikātabbā.
Iti ime cattārīsadhammā bhūtā tacchā tathā avitathā anaññathā sammā tathāgatena abhisambuddhā.