Comments
Loading Comment Form...
Loading Comment Form...
“Yampi, bhikkhave, tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe manussabhūto samāno mahājanasaṅgahaṃ samekkhamāno samaṃ jānāti sāmaṃ jānāti, purisaṃ jānāti purisavisesaṃ jānāti— ‘ayamidamarahati ayamidamarahatī’ti tattha tattha purisavisesakaro ahosi. So tassa kammassa kaṭattā…pe… so tato cuto itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Nigrodhaparimaṇḍalo ca hoti, ṭhitakoyeva ca anonamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati.
So tehi lakkhaṇehi samannāgato sace agāraṃ ajjhāvasati, rājā hoti cakkavattī…pe… rājā samāno kiṃ labhati? Aḍḍho hoti mahaddhano mahābhogo pahūtajātarūparajato pahūtavittūpakaraṇo pahūtadhanadhañño paripuṇṇakosakoṭṭhāgāro. Rājā samāno idaṃ labhati…pe… buddho samāno kiṃ labhati? Aḍḍho hoti mahaddhano mahābhogo. Tassimāni dhanāni honti, seyyathidaṃ— saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ. Buddho samāno idaṃ labhati”. Etamatthaṃ bhagavā avoca.
Tatthetaṃ vuccati—
“Tuliya paṭivicaya cintayitvā,
Mahājanasaṅgahanaṃ samekkhamāno;
Ayamidamarahati tattha tattha,
Purisavisesakaro pure ahosi.
Mahiñca pana ṭhito anonamanto,
Phusati karehi ubhohi jaṇṇukāni;
Mahiruhaparimaṇḍalo ahosi,
Sucaritakammavipākasesakena.
Bahuvividhanimittalakkhaṇaññū,
Atinipuṇā manujā byākariṃsu;
Bahuvividhā gihīnaṃ arahāni,
Paṭilabhati daharo susu kumāro.
Idha ca mahīpatissa kāmabhogī,
Gihipatirūpakā bahū bhavanti;
Yadi ca jahati sabbakāmabhogaṃ,
Labhati anuttaraṃ uttamadhanaggan”ti.