Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā kusalā? Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā…pe… dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamo avijjāpaccayā saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “avijjāpaccayā saṅkhāro” …pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.
Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.
Tattha katamo vedanāpaccayā pasādo? Yā saddhā saddahanā okappanā abhippasādo— ayaṃ vuccati “vedanāpaccayā pasādo”.
Tattha katamo pasādapaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā— ayaṃ vuccati “pasādapaccayā adhimokkho”.
Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho— ayaṃ vuccati “adhimokkhapaccayā bhavo” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.
Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tasmiṃ samaye avijjāpaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.