Comments
Loading Comment Form...
Loading Comment Form...
“Abhijānāsi no tvaṃ, devānaminda, ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhan”ti?
“Abhijānāmahaṃ, bhante, ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhan”ti.
“Yathā kathaṃ pana tvaṃ, devānaminda, abhijānāsi ito pubbe evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhan”ti?
“Bhūtapubbaṃ, bhante, devāsurasaṅgāmo samupabyūḷho ahosi. Tasmiṃ kho pana, bhante, saṅgāme devā jiniṃsu, asurā parājayiṃsu. Tassa mayhaṃ, bhante, taṃ saṅgāmaṃ abhivijinitvā vijitasaṅgāmassa etadahosi— ‘yā ceva dāni dibbā ojā yā ca asurā ojā, ubhayametaṃ devā paribhuñjissantī’ti. So kho pana me, bhante, vedapaṭilābho somanassapaṭilābho sadaṇḍāvacaro sasatthāvacaro na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Yo kho pana me ayaṃ, bhante, bhagavato dhammaṃ sutvā vedapaṭilābho somanassapaṭilābho, so adaṇḍāvacaro asatthāvacaro ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattatī”ti.
“Kiṃ pana tvaṃ, devānaminda, atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedesī”ti?
“Cha kho ahaṃ, bhante, atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
Idheva tiṭṭhamānassa,
devabhūtassa me sato;
Punarāyu ca me laddho,
evaṃ jānāhi mārisa.
Imaṃ kho ahaṃ, bhante, paṭhamaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
Cutāhaṃ diviyā kāyā,
āyuṃ hitvā amānusaṃ;
Amūḷho gabbhamessāmi,
yattha me ramatī mano.
Imaṃ kho ahaṃ, bhante, dutiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
Svāhaṃ amūḷhapaññassa,
viharaṃ sāsane rato;
Ñāyena viharissāmi,
sampajāno paṭissato.
Imaṃ kho ahaṃ, bhante, tatiyaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
Ñāyena me carato ca,
sambodhi ce bhavissati;
Aññātā viharissāmi,
sveva anto bhavissati.
Imaṃ kho ahaṃ, bhante, catutthaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
Cutāhaṃ mānusā kāyā,
āyuṃ hitvāna mānusaṃ;
Puna devo bhavissāmi,
devalokamhi uttamo.
Imaṃ kho ahaṃ, bhante, pañcamaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
Te paṇītatarā devā,
akaniṭṭhā yasassino;
Antime vattamānamhi,
so nivāso bhavissati.
Imaṃ kho ahaṃ, bhante, chaṭṭhaṃ atthavasaṃ sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
Ime kho ahaṃ, bhante, cha atthavase sampassamāno evarūpaṃ vedapaṭilābhaṃ somanassapaṭilābhaṃ pavedemi.
Apariyositasaṅkappo,
vicikiccho kathaṃkathī;
Vicariṃ dīghamaddhānaṃ,
anvesanto tathāgataṃ.
Yassu maññāmi samaṇe,
pavivittavihārino;
Sambuddhā iti maññāno,
gacchāmi te upāsituṃ.
‘Kathaṃ ārādhanā hoti,
kathaṃ hoti virādhanā’;
Iti puṭṭhā na sampāyanti,
magge paṭipadāsu ca.
Tyassu yadā maṃ jānanti,
sakko devānamāgato;
Tyassu mameva pucchanti,
‘kiṃ katvā pāpuṇī idaṃ’.
Tesaṃ yathāsutaṃ dhammaṃ,
desayāmi jane sutaṃ;
Tena attamanā honti,
‘diṭṭho no vāsavoti ca’.
Yadā ca buddhamaddakkhiṃ,
vicikicchāvitāraṇaṃ;
Somhi vītabhayo ajja,
sambuddhaṃ payirupāsiya.
Taṇhāsallassa hantāraṃ,
buddhaṃ appaṭipuggalaṃ;
Ahaṃ vande mahāvīraṃ,
buddhamādiccabandhunaṃ.
Yaṃ karomasi brahmuno,
samaṃ devehi mārisa;
Tadajja tuyhaṃ kassāma,
handa sāmaṃ karoma te.
Tvameva asi sambuddho,
tuvaṃ satthā anuttaro;
Sadevakasmiṃ lokasmiṃ,
natthi te paṭipuggalo”ti.
Atha kho sakko devānamindo pañcasikhaṃ gandhabbaputtaṃ āmantesi—
“bahūpakāro kho mesi tvaṃ, tāta pañcasikha, yaṃ tvaṃ bhagavantaṃ paṭhamaṃ pasādesi. Tayā, tāta, paṭhamaṃ pasāditaṃ pacchā mayaṃ taṃ bhagavantaṃ dassanāya upasaṅkamimhā arahantaṃ sammāsambuddhaṃ. Pettike vā ṭhāne ṭhapayissāmi, gandhabbarājā bhavissasi, bhaddañca te sūriyavacchasaṃ dammi, sā hi te abhipatthitā”ti.
Atha kho sakko devānamindo pāṇinā pathaviṃ parāmasitvā tikkhattuṃ udānaṃ udānesi—
“Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassa.
Namo tassa bhagavato arahato sammāsambuddhassā”ti.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sakkassa devānamindassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi—
“yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti. Aññesañca asītiyā devatāsahassānaṃ; iti ye sakkena devānamindena ajjhiṭṭhapañhā puṭṭhā, te bhagavatā byākatā. Tasmā imassa veyyākaraṇassa sakkapañhātveva adhivacananti.
Sakkapañhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.