Comments
Loading Comment Form...
Loading Comment Form...
Atthi kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā. Tattha sabbeheva saṅgāyitabbaṃ, na vivaditabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ. Katame cattāro?
Cattāro satipaṭṭhānā. Idhāvuso, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanānupassī…pe… citte cittānupassī…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
Cattāro sammappadhānā. Idhāvuso, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati. Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati.
Cattāro iddhipādā. Idhāvuso, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti.
Cattāri jhānāni. Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti— ‘upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā, pubbeva somanassadomanassānaṃ atthaṅgamā, adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
Catasso samādhibhāvanā. Atthāvuso, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati. Atthāvuso, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati. Atthāvuso samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati. Atthāvuso samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati.
Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati? Idhāvuso, bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ, āvuso, samādhibhāvanā bhāvitā bahulīkatā diṭṭhadhammasukhavihārāya saṃvattati. (1)
Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati? Idhāvuso, bhikkhu ālokasaññaṃ manasi karoti, divāsaññaṃ adhiṭṭhāti yathā divā tathā rattiṃ, yathā rattiṃ tathā divā. Iti vivaṭena cetasā apariyonaddhena sappabhāsaṃ cittaṃ bhāveti. Ayaṃ, āvuso, samādhibhāvanā bhāvitā bahulīkatā ñāṇadassanapaṭilābhāya saṃvattati. (2)
Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati? Idhāvuso, bhikkhuno viditā vedanā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā saññā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Viditā vitakkā uppajjanti, viditā upaṭṭhahanti, viditā abbhatthaṃ gacchanti. Ayaṃ, āvuso, samādhibhāvanā bhāvitā bahulīkatā satisampajaññāya saṃvattati. (3)
Katamā cāvuso, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati? Idhāvuso, bhikkhu pañcasu upādānakkhandhesu udayabbayānupassī viharati. Iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā…pe… iti saññā… iti saṅkhārā… iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo. Ayaṃ, āvuso, samādhibhāvanā bhāvitā bahulīkatā āsavānaṃ khayāya saṃvattati. (4)
Catasso appamaññā. Idhāvuso, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ. Tathā tatiyaṃ. Tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
Cattāro āruppā. Idhāvuso, bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ‘ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Sabbaso ākāsānañcāyatanaṃ samatikkamma ‘anantaṃ viññāṇan’ti viññāṇañcāyatanaṃ upasampajja viharati. Sabbaso viññāṇañcāyatanaṃ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati.
Cattāri apassenāni. Idhāvuso, bhikkhu saṅkhāyekaṃ paṭisevati, saṅkhāyekaṃ adhivāseti, saṅkhāyekaṃ parivajjeti, saṅkhāyekaṃ vinodeti.
Cattāro ariyavaṃsā. Idhāvuso, bhikkhu santuṭṭho hoti itarītarena cīvarena, itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, na ca cīvarahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca cīvaraṃ na paritassati, laddhā ca cīvaraṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītaracīvarasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato, ayaṃ vuccatāvuso— ‘bhikkhu porāṇe aggaññe ariyavaṃse ṭhito’. (1)
Puna caparaṃ, āvuso, bhikkhu santuṭṭho hoti itarītarena piṇḍapātena, itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, na ca piṇḍapātahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca piṇḍapātaṃ na paritassati, laddhā ca piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarapiṇḍapātasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato, ayaṃ vuccatāvuso— ‘bhikkhu porāṇe aggaññe ariyavaṃse ṭhito’. (2)
Puna caparaṃ, āvuso, bhikkhu santuṭṭho hoti itarītarena senāsanena, itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, na ca senāsanahetu anesanaṃ appatirūpaṃ āpajjati; aladdhā ca senāsanaṃ na paritassati, laddhā ca senāsanaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati; tāya ca pana itarītarasenāsanasantuṭṭhiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato, ayaṃ vuccatāvuso— ‘bhikkhu porāṇe aggaññe ariyavaṃse ṭhito’. (3)
Puna caparaṃ, āvuso, bhikkhu pahānārāmo hoti pahānarato, bhāvanārāmo hoti bhāvanārato; tāya ca pana pahānārāmatāya pahānaratiyā bhāvanārāmatāya bhāvanāratiyā nevattānukkaṃseti na paraṃ vambheti. Yo hi tattha dakkho analaso sampajāno paṭissato ayaṃ vuccatāvuso— ‘bhikkhu porāṇe aggaññe ariyavaṃse ṭhito’. (4)
Cattāri padhānāni. Saṃvarapadhānaṃ pahānapadhānaṃ bhāvanāpadhānaṃ anurakkhaṇāpadhānaṃ. Katamañcāvuso, saṃvarapadhānaṃ? Idhāvuso, bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā… ghānena gandhaṃ ghāyitvā… jivhāya rasaṃ sāyitvā… kāyena phoṭṭhabbaṃ phusitvā… manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Idaṃ vuccatāvuso, saṃvarapadhānaṃ. (1)
Katamañcāvuso, pahānapadhānaṃ? Idhāvuso, bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ…pe… uppannaṃ vihiṃsāvitakkaṃ… uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantiṃ karoti anabhāvaṃ gameti. Idaṃ vuccatāvuso, pahānapadhānaṃ. (2)
Katamañcāvuso, bhāvanāpadhānaṃ? Idhāvuso, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Idaṃ vuccatāvuso, bhāvanāpadhānaṃ. (3)
Katamañcāvuso, anurakkhaṇāpadhānaṃ? Idhāvuso, bhikkhu uppannaṃ bhadrakaṃ samādhinimittaṃ anurakkhati— aṭṭhikasaññaṃ, puḷuvakasaññaṃ, vinīlakasaññaṃ, vicchiddakasaññaṃ, uddhumātakasaññaṃ. Idaṃ vuccatāvuso, anurakkhaṇāpadhānaṃ. (4)
Cattāri ñāṇāni— dhamme ñāṇaṃ, anvaye ñāṇaṃ, pariye ñāṇaṃ, sammutiyā ñāṇaṃ.
Aparānipi cattāri ñāṇāni— dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ.
Cattāri sotāpattiyaṅgāni— sappurisasaṃsevo, saddhammassavanaṃ, yonisomanasikāro, dhammānudhammappaṭipatti.
Cattāri sotāpannassa aṅgāni. Idhāvuso, ariyasāvako buddhe aveccappasādena samannāgato hoti— ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho, bhagavā’ti. Dhamme aveccappasādena samannāgato hoti— ‘svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī’ti. Saṃghe aveccappasādena samannāgato hoti— ‘suppaṭipanno bhagavato sāvakasaṃgho ujuppaṭipanno bhagavato sāvakasaṃgho ñāyappaṭipanno bhagavato sāvakasaṃgho sāmīcippaṭipanno bhagavato sāvakasaṃgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṃgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā’ti. Ariyakantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññuppasatthehi aparāmaṭṭhehi samādhisaṃvattanikehi.
Cattāri sāmaññaphalāni— sotāpattiphalaṃ, sakadāgāmiphalaṃ, anāgāmiphalaṃ, arahattaphalaṃ.
Catasso dhātuyo— pathavīdhātu, āpodhātu, tejodhātu, vāyodhātu.
Cattāro āhārā— kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ.
Catasso viññāṇaṭṭhitiyo. Rūpūpāyaṃ vā, āvuso, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati rūpārammaṇaṃ rūpappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati; vedanūpāyaṃ vā āvuso… saññūpāyaṃ vā, āvuso…pe… saṅkhārūpāyaṃ vā, āvuso, viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati saṅkhārārammaṇaṃ saṅkhārappatiṭṭhaṃ nandūpasecanaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjati.
Cattāri agatigamanāni— chandāgatiṃ gacchati, dosāgatiṃ gacchati, mohāgatiṃ gacchati, bhayāgatiṃ gacchati.
Cattāro taṇhuppādā— cīvarahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; piṇḍapātahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; senāsanahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati; itibhavābhavahetu vā, āvuso, bhikkhuno taṇhā uppajjamānā uppajjati.
Catasso paṭipadā— dukkhā paṭipadā dandhābhiññā, dukkhā paṭipadā khippābhiññā, sukhā paṭipadā dandhābhiññā, sukhā paṭipadā khippābhiññā.
Aparāpi catasso paṭipadā— akkhamā paṭipadā, khamā paṭipadā, damā paṭipadā, samā paṭipadā.
Cattāri dhammapadāni— anabhijjhā dhammapadaṃ, abyāpādo dhammapadaṃ, sammāsati dhammapadaṃ, sammāsamādhi dhammapadaṃ.
Cattāri dhammasamādānāni— atthāvuso, dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ. Atthāvuso, dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. Atthāvuso, dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. Atthāvuso, dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ.
Cattāro dhammakkhandhā— sīlakkhandho, samādhikkhandho, paññākkhandho, vimuttikkhandho.
Cattāri balāni— vīriyabalaṃ, satibalaṃ, samādhibalaṃ, paññābalaṃ.
Cattāri adhiṭṭhānāni— paññādhiṭṭhānaṃ, saccādhiṭṭhānaṃ, cāgādhiṭṭhānaṃ, upasamādhiṭṭhānaṃ.
Cattāri pañhabyākaraṇāni**—** ekaṃsabyākaraṇīyo pañho, paṭipucchābyākaraṇīyo pañho, vibhajjabyākaraṇīyo pañho, ṭhapanīyo pañho.
Cattāri kammāni— atthāvuso, kammaṃ kaṇhaṃ kaṇhavipākaṃ. Atthāvuso, kammaṃ sukkaṃ sukkavipākaṃ. Atthāvuso, kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. Atthāvuso, kammaṃ akaṇhaasukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati.
Cattāro sacchikaraṇīyā dhammā— pubbenivāso satiyā sacchikaraṇīyo; sattānaṃ cutūpapāto cakkhunā sacchikaraṇīyo; aṭṭha vimokkhā kāyena sacchikaraṇīyā; āsavānaṃ khayo paññāya sacchikaraṇīyo.
Cattāro oghā— kāmogho, bhavogho, diṭṭhogho, avijjogho.
Cattāro yogā— kāmayogo, bhavayogo, diṭṭhiyogo, avijjāyogo.
Cattāro visaññogā— kāmayogavisaññogo, bhavayogavisaññogo, diṭṭhiyogavisaññogo, avijjāyogavisaññogo.
Cattāro ganthā— abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṃsaccābhiniveso kāyagantho.
Cattāri upādānāni— kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ.
Catasso yoniyo— aṇḍajayoni, jalābujayoni, saṃsedajayoni, opapātikayoni.
Catasso gabbhāvakkantiyo. Idhāvuso, ekacco asampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ paṭhamā gabbhāvakkanti. Puna caparaṃ, āvuso, idhekacco sampajāno mātukucchiṃ okkamati, asampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ dutiyā gabbhāvakkanti. Puna caparaṃ, āvuso, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, asampajāno mātukucchimhā nikkhamati, ayaṃ tatiyā gabbhāvakkanti. Puna caparaṃ, āvuso, idhekacco sampajāno mātukucchiṃ okkamati, sampajāno mātukucchismiṃ ṭhāti, sampajāno mātukucchimhā nikkhamati, ayaṃ catutthā gabbhāvakkanti.
Cattāro attabhāvapaṭilābhā. Atthāvuso, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanāyeva kamati, no parasañcetanā. Atthāvuso, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe parasañcetanāyeva kamati, no attasañcetanā. Atthāvuso, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe attasañcetanā ceva kamati parasañcetanā ca. Atthāvuso, attabhāvapaṭilābho, yasmiṃ attabhāvapaṭilābhe neva attasañcetanā kamati, no parasañcetanā.
Catasso dakkhiṇāvisuddhiyo. Atthāvuso, dakkhiṇā dāyakato visujjhati no paṭiggāhakato. Atthāvuso, dakkhiṇā paṭiggāhakato visujjhati no dāyakato. Atthāvuso, dakkhiṇā neva dāyakato visujjhati no paṭiggāhakato. Atthāvuso, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
Cattāri saṅgahavatthūni— dānaṃ, peyyavajjaṃ, atthacariyā, samānattatā.
Cattāro anariyavohārā— musāvādo, pisuṇāvācā, pharusāvācā, samphappalāpo.
Cattāro ariyavohārā— musāvādā veramaṇī, pisuṇāya vācāya veramaṇī, pharusāya vācāya veramaṇī, samphappalāpā veramaṇī.
Aparepi cattāro anariyavohārā— adiṭṭhe diṭṭhavāditā, assute sutavāditā, amute mutavāditā, aviññāte viññātavāditā.
Aparepi cattāro ariyavohārā— adiṭṭhe adiṭṭhavāditā, assute assutavāditā, amute amutavāditā, aviññāte aviññātavāditā.
Aparepi cattāro anariyavohārā— diṭṭhe adiṭṭhavāditā, sute assutavāditā, mute amutavāditā, viññāte aviññātavāditā.
Aparepi cattāro ariyavohārā— diṭṭhe diṭṭhavāditā, sute sutavāditā, mute mutavāditā, viññāte viññātavāditā.
Cattāro puggalā. Idhāvuso, ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto. Idhāvuso, ekacco puggalo neva attantapo hoti na attaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto. So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharati.
Aparepi cattāro puggalā. Idhāvuso, ekacco puggalo attahitāya paṭipanno hoti no parahitāya. Idhāvuso, ekacco puggalo parahitāya paṭipanno hoti no attahitāya. Idhāvuso, ekacco puggalo neva attahitāya paṭipanno hoti no parahitāya. Idhāvuso, ekacco puggalo attahitāya ceva paṭipanno hoti parahitāya ca.
Aparepi cattāro puggalā— tamo tamaparāyano, tamo jotiparāyano, joti tamaparāyano, joti jotiparāyano.
Aparepi cattāro puggalā— samaṇamacalo, samaṇapadumo, samaṇapuṇḍarīko, samaṇesu samaṇasukhumālo.
Ime kho, āvuso, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammā sammadakkhātā; tattha sabbeheva saṅgāyitabbaṃ…pe… atthāya hitāya sukhāya devamanussānaṃ.
Paṭhamabhāṇavāro niṭṭhito.