Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā abyākatā? Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti— ime dhammā kusalā.
Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye kusalamūlapaccayā saṅkhāro, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā pasādo, pasādapaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametesaṃ dhammānaṃ samudayo hoti. ( )
Kusalamūlakavipākaniddeso.